पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रावरुझानस सूत्रम् क्दन्ति । स एव प्रजया पितृभ्य इति । अथास्य प्रजा भवति यानुत्पादयते गानध्यापयते यान् याजयते सर्वास्येष्टा प्रजा भवति । । 'पुदि' ति नरकस्याख्या दुःखञ्च नरकं विदुः । पुदित्राणात्ततः पुत्रमिहेच्छन्ति परत्र च' ॥ न मांसपेशलः पुत्रो नाविद्वान् न ह्यकर्मकृत् । यस्वयं नयति स्वर्ग किं पुनः पितरं तरेदिति ॥ श्रुत्यन्तरे – 'याक्तरसं स्वाध्यायमधीते सर्वान् लोकान् जयतिं सर्वान् लोकाननृणोऽनुसञ्चरति ? इति । अतो वयं, ब्रह्मचर्याद्याश्रमान्विधाय तत्तदाश्रमोचितऋणाफ्करणार्थ मध्यापनादिरूपेण प्रतिपादितं कर्म कृत्वेति व्याख्यानमकाष्र्म । एवं श्रुतीनां परस्परमविरोधेन नयनमुक्तम् । तदेवं भुक्तःा गच्छन्तमित्यनेन तीर्थगमन निवारणमिति केचिद्वदन्ति । वारयेत् विवाहयेदिनि केचित् व्याकुर्वन्ति । ‘देवा वै पुटिं नाविन्दन् तां मिथुनेऽपश्यन्' इति श्रुतिः । अथ ॥ारीरेषु - चरुमपूपाद्यथ गर्भाधानादि – ब्राह्मणस्य पालाशः--प्रोष्ठपदहस्तौ – ततो विधिवदाचमनं – धातादि पूर्व अन्निष्ट आयुरिति दण्डं- अथ पारायणव्रतानि -सोमाय काण्डर्षये तथैप धाता – अथापाद्वोपाकर्म-अथ समावर्तनं-दिविश्रयस्वेति - तदग्राबुपरिधारयन् – तत्रोपवेश्य – द्यौस्त्वाददातु- अथ प्राणान्निहोत्र विधानमित्यष्टादश ।। ८ ।। सूत्रस्य वेदतुल्यताज्ञापनार्थं खण्डानामादिपदग्रहणम् । अपरि समाप्तिश्चकृतेति निरक्द्यम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्न अष्टादशदशः खण्डः द्वितीय प्रश्न: समाप्तः ।