पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथातः पाणिग्रहमम् ॥ १ ॥ अथ समाक्र्तनानन्तरम् । अतः-समाक्र्तनस्य पूर्ववृत्त्वात्। खानेन च पुरन्दर'मिति पूर्वेक्षुकम् । पाणिग्रहणमिति । पाणिग्रहणशब्देन अष्टौ विवाहा भवन्ति ॥ २ ॥ गान्धर्वादिषु समत्रकं कन्यास्वीकरणाभावात् विवाहशब्दस्य सामान्य वाचित्वा अटैौ विवाहा भवन्तीत्युच्यते । ब्राक्षो दैवः प्राजापत्य आर्ष आसुरो गान्धर्वो गक्षसः पैशाच इति ॥ ३ ॥ तेषां नामानि स्क्रूपा पृथक्तनोपपादयति-ब्राह्म इत्यादिना यदभिरूपं वृत्तवयस्सम्पन्नमाहूयाऽयित्वा कन्याऽलङ्कृता दास्ते स ब्राह्म इति गीयते ॥ ४ ॥ यदभिरूपमित्यादि । यद्-यस्मात् कारणात् । तमिच्छन्ति पितरः ननिष्ठन्ति मातरः । बान्धवः कुमिच्छन्ति रूपमिच्छन्ति कन्यकाः ।। इति क्नात् समानजातीय सैन्दर्यादिकामिर प्यमभिरूपशब्देन परामृश्यते। च,क्स्सम्पन्नमिति। वृत्तशब्देन शौचाचार ध्यायतशीछादि, क्यःशब्देन