पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः] यद्वा यौवनेन क्यसा ब्रह्मचर्योक्तव्रताचरणक्यसा वा सम्पन्नमित्यनेनैश्वर्यसम्पत्तिः विवक्षिता । यथा -- यन:- 'कुळञ्च शीलश्च वपुर्यशश्च विद्या च वित्तञ्च सनाथताश्च । एतान् गुणान् सप्त समीक्ष्य देया कन्या बुधः शेषमचिन्तनीयम्' । इति विष्णुः – 'ब्राह्मणस्य कुलं ग्राह्य न वेदाः सम्पदः क्रमात्। । कन्यादाने तथा श्राद्धे न विद्या तत्र कारणम् । यस्य देशं न जानाति नाम गोत्रं त्रिपूरुषम् । कन्यादानं पितृश्राद्धं नमस्कारश्च वर्जयेत्' । इति कात्यायनः – * उन्मत्तः पतितः कुष्ठी तथा षण्डस्सगोत्रजः । चक्षुश्श्रेोन्नविहीनश्च तथाऽपस्मारदूषितः । वरदोषाः स्मृता ह्मते कन्यादोषाश्चकीर्तिताः । दीर्घकुत्सितरोगर्ता व्यङ्गा च स्पृष्टमैथुना । दुष्टाऽन्यगतभावा च कन्यादोषाः प्रकीर्तिताः' । इति गुणसमृद्धं दोषरहितं वरमाहूय मधुपर्कादिना यथाशक्ति वस्त्राभरणपुष्प गन्धाचैरलकृत्य तस्मै ब्रह्मतृप्यर्थ दास्यते (कन्या) स विवाहो ब्राह्म इति गीयते । यदृत्विजो यज्ञस्याऽत्मनोऽलङ्कृत्य कन्यां प्रतिपादयति सदैवः॥ दोषरहितां कन्यामलङ्कृत्य आत्मनो यज्ञस्य चातुर्मास्यादिषु होत्रादेरेकस्य दक्षिणार्थ कन्यां प्रतिपादयति स देव । युगपद्धर्मानुवर्तिनौ स्यातामिनि वाचाऽनुमान्याऽग्निकार्य खयं कृत्वा यत्कन्यामर्डयित्वा दद्यात् स प्राजाण्त्यो भवति ॥ ६ ॥ कन्यापिता यदृच्छया गृहागतं वरं कन्याञ्च दृष्टा युवां युगपद्धर्मानु वनिौ सह गार्हस्थ्यधर्मचारिणौ स्यातमिति वाचाऽनुमान्य सम्मानं कृत्वाऽऽषारं 43 ३३७