पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसुत्रम् ३४१ ब्राह्मः श्रेष्ठो ब्राह्मणस्य राक्षसः क्षत्रियस्य च । वैश्यस्य चासुरो मुख्यः सर्वेषां स्त्री सवर्णजा ॥ भार्याः म्युब्रह्मणादीनां सवर्णावरवर्णजाः । अवरस्योध्र्वजा कार्या न भवेदिति शासनम्' । इनि एतत् स्वजात्यभावे गृहस्थत्वमात्राकाङ्कायामेवेति वेदितन्यम् ।

  • न ब्राह्मणक्षत्रिययोगपद्यपि दि तिष्ठनोः ।

कस्मिंश्चिदपि वृत्तान्त शूद्रा भायपदिश्यते । । नि याज्ञवल्क्यः- 'यदुच्यते द्विजातीनां शूद्राद्दारोपमहः । न तन्मम मनं यस्मात्तत्रायं जायते स्वयम् । असवर्णाविवाहाश्ध कलौ २४याः प्रयलत । । इति किञ्च– 'सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृनकौतुकमङ्गला । उदकं स्पर्शिता था च या च पाणिगृहीतिका । अमेिं परिगता या च पुनर्भ:प्रसा च या । इत्येताः काश्यपेनोक्ता दहन्ति कुलममिवत्' । इनि बोधायनः-- 'बसादपहृता कन्या मन्त्रैरपि न संस्कृता । अन्यस्मै विधिवद्देया यथा कयौं तथैव सा । ॥ इति ननु चत्वारस्तोयप्रदानपूर्वकाः । इत्युक्तत्वात् तोयप्रदानमेव भार्यात्वे नियामकं उत पाणिग्रहणं आहोस्क्त् िसप्तपदक्रमादितोमारोपणपर्यन्तमुतध्रुव दर्शनमाहोस्वित् क्षतयोनित्वम् – न प्रथमः; नोदकेन न वाचा वा कशयाः पतिरिप्यते । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे । । इति यमस्मरणात्,