पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ थी निघालणशिन्त-सात्वर्थचिन्तामणिसहितम् [तृतीय प्रश्ने च मन्तोपनीता स्यात् कुमारी तुिरेव सा ? ॥ इति वसिष्ठस्मरणाछ । न द्वितीयः; पाणिग्रहणसंस्करैर्नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे १ ॥ इति सप्तपदमक्रमपर्यन्तस्मृतेः । न च तृतीय ; 'वरयेत्कुलशीलाभ्यां न युज्येत कथञ्चन । न मन्ताः कारण तत्र न च कन्याऽनृत भवेत् । दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आक्रजेत् ।। इति स्मृत्यन्तरक्चनात् । अथ ध्रुवदर्शनाद्यम्युत्पतिपर्यन्तमिति चतुर्थः पक्षः अस्तु इति चेत् – सोपि न साधुः । दीर्घकुत्सितरोगार्ता व्यङ्गाङ्गी स्पृष्टमैथुना । दुष्टाऽन्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ पाणिग्रहणका मन्त्राः कन्यायाञ्च प्रतिष्ठिताः । नोन्मत्या न कुष्ठिन्या न च या स्पृष्टमैथुना । नाद्यासु च कचिकृणां सर्वा लुप्तक्रिया हि ताः । कन्धासु ददुष्टासु इदं(?) सप्तपदा भवेत् ॥ उन्मतः पतितः क्लीबो दुर्भगत्यक्तवान्धवः । कन्यादोषाश्च ये पूर्वा एतान् परिगणेद्वरे ॥ क्रदोषमनाख्याय पाधिं गृह्णाति यो नरः । योजनं वा ऋत्येव तां दत्तां नाप्नुयातु सः । कन्यादोषेऽप्ययं धर्मो दाता दण्वो बरखतवा' ॥ इति स्मृतेः ।