पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम खण्डः] श्रीवैखानतगृह्यसूत्रम् रूपसत्त्वगुणोपेता धनक्तो यशस्विनः । पर्याप्तभोगा धर्मष्ठा जीवन्ति च शतं समाः । इतरेषु च शिटेषु नृशंसानृतवादिनः। जायन्ते दुक्विाहेषु ब्रह्मधर्मद्विक्स्सुताः ॥ अनन्तैः स्रीविाहैः निन्द्या भवति प्रजा | निन्दितैनिंदिताचैव तस्मत्तांस्तु विवर्जयेत् ॥ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । भसवर्णास्यं ज्ञेयो विधिरुद्वाहकर्मणि । सवर्णया कुशो धार्यः धार्यः क्षत्रिया शरः । प्रतोदो वैश्या धार्यो वासो वृधलया तथा ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचर्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने प्रथमः खण्डः। ३४५