पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्बीयायुःपरीक्षणक्रमः मरणचिह्नानि मरणचिह्नज्ञानानन्तरं जपितव्यो मन्त्रः कालसंकर्षणी विद्या मृत्युकालविचार मरणस्यावश्यंभावितया प्रतीक्षणम् पञ्चावधबन्धूनामाह्वानम् मुमूर्षदक्षिणवामकर्णयोर्जपितथ्यौ मन्त्रौ दहनाधिकारिण औरसपुत्रस्थ लक्षणम् पुत्रिकासुतस्य क्षत्रजसुतस्य । कृत्रिमस्य गूढजस्य अपविद्धस्य सहोढस्य पौनर्भवस्य .. , }} पुत्राभावे पत्न्याः पत्युश्च कर्तृत्वम् सर्वप्रायश्चित्तप्रयोगः अतिदिष्टम् अनुपातकानि पापानि मलिनीकरणानि संकरीकरणानि अपात्रोकरणानि , जातिभ्रशाकरणानि प्रकीर्णकानि

वैखानसभूत्रोक्तधर्मानुष्ठातृणामचिरादगतिः ... ... ... ... • • • पृष्ठसस्या ६९१ ६९१ ६९६ ६९७ ६९९ ६९९ ७०१ ७० १ ७० १ ७०१ ७०२ ७०२ ७०२ ७०२ ७०२ ७०२ ७०२ ७०२ ७० २ ७०३ ७०५ ७०५ ७०६ ७०६ ७०७ ७०) $ ०४