पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘चतुर्वीमुद्वहेत्कल्यां चतुर्थः पञ्चमीमपि । षष्ठीन्तु नोद्वहेत्कन्यां पञ्चमो न तु पञ्चमीम् । पितृबन्धुषु कूटस्थात्पञ्चमीं षष्ठ उद्वहेत्' ।। पछमः पञ्चमीं कन्यां नोद्वहेदिति यत्स्मृतम् । पितृपक्षे प्रयोक्तव्यं मातृपक्षे न तद्भवेत्' ॥ चतुविशतिमते – ‘तृतीयां चतुर्थी वा पक्षयोरुभयोरपि । वा विवाहयेन्मनुः प्राह पाराशर्यो यमेऽगिराः । पितृव्यपलीभगिनीं तत्सुताश्चपि वर्जयेत् । मातुस्सफलीभगिनीं तत्सुताश्चपि वर्जयेत् ? ॥ इत्याद्यान्भ्रादिविषयम् । मातुलसुतोद्वाहक्त्। बृहस्पतिः- 'उद्वाद्यते दाक्षिणात्यैः मातुलस्य सुता द्विजै । मध्यदेशे कर्मकराः शिल्पिनग्ध गवाशिनः ।। मत्स्यादाश्च नराः सर्वे व्यभिचाररताः स्त्रियः । उत्तरे मद्यपा नार्यः स्पृश्या नृणां रजस्वलाः । अप्रजां प्रतिगृह्णन्ति भ्रातृभार्यामभर्तृकाम् । देशजातिकुलाचारधर्माः सम्यक् प्रकीर्तितः । तथैवैते पालनीयः प्रजा प्रक्षुभ्यतेऽन्यथा' ॥ विरुद्धाः प्रतिछंश्यन्ते दाक्षिणात्येषु संप्रति । मातुलस्य सुतोद्वाहो मातृबन्धुत्ववितः' । इति थोथायनश्च – 'पञ्चधा विप्रतिपतिर्दक्षिणत: तथोत्तरतः । यानि दक्षिणत तानि यथैतेनानुपेतेन सहभोजनं, स्त्रिया सहभोजनं, पर्युि व्याख्यास्यामः । तभोजनं । मातुलपितृष्वसूदुहितृगमनमिति । अथोत्तरतः-ऊर्णाविक्रयः सीधुपान मुभक्तो दद्विर्यवहारः आयुधीयकं समुद्रयानमिति । इतरदितरस्मिन् दुष्यतीत रवितरमिन्। तत्र तत्र देशप्रामाण्यमेव स्यात् । मिथ्यैतदिति गौतमः ।