पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितन् [तृतीय प्रश्ने पितुरसमानर्पिोत्रजातामिति । विश्वामित्रादीनामष्टानामेव वंशोत्पना ऋषयः । समानऋषीणां गोत्रजाता न भक्तीत्यसमानऋषिगोस्रजाता । ताम् । अत्र भृगुः - 'एक एव ऋक्र्यािवत् प्रवरेष्वनुवर्तते । ताक्समानगोत्रत्वमन्यत्रांगिरसो भृगोः' । इति पराशरः– ‘पञ्चानां त्रिषु सामान्यादविवाहखिषु द्वयोः । भृग्वगिरोगणेष्वेवमेकोऽप्यन्यत्र वार्यते ? ॥ इति समानत्रविगोत्रे प्रवरप्रश्ने वेदितव्ये । स्वगोत्र:ि यस्मिन् खण्डे उक्तस्यात् तस्मिन्नुक्ताः समानर्षयः इति सूत्रकाराभिप्रायः । अत्रापस्तम्बश्च । समानगोत्रप्रवरां कन्यामूढा उपगम्य च तस्यामुत्पाद्य संतानं ब्राह्मष्यादेव हीयते ? इति । स्मृर न्तरे - 'परिणीय सगोत्रान्तु समानप्रक्रां तथा । कृत्वा तस्यां(याः) समुत्सर्गमतिकृच्छं विशोधनम्' ॥ इति लक्षणसमतेिन्नामिति । गोभिलः – 'पीनोरुः पीनकणीं समसितरशना पद्मपत्रायताक्षी बिम्बोष्ठी तुंगनासा गजपतिगमना दक्षिणावर्तनाभिः । विश्धांगी चाफ्सुभ्रूः मृदुधनजघना सुस्वरा सूक्ष्मकेशी योषा सा लक्षणीया कुमारी । इत्यादिलक्षणसंपन्नाम् । 'पीताक्षी रूक्षकर्णी धनपुरुषरवा स्थूळजंघोरकेशी रूक्षाक्षी संगनेती प्रविश्लनयना त्यक्तताम्रोgजिह्वा । कृष्णांगी संगतः कुक्युगविक्मा कमना चातिदीर्षा