पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्मात्-कालविशेषात् । श्रोतियैस्सह मूतभोजनाच । सः – वरः पूतो भवति । सद्वारकत्वेनाद्वारकत्वेन वा वरवध्वोरिदं समानम् । प्रसिद्धखेतत् श्रुतिस्मृतिषु। 'समानस्याह'इत्यादिषु, ‘साधवो न्यासिनः शान्ताः ब्रह्मिष्ठा लोकपावनाः । हरन्यषं तेऽङ्गसंगात् तेष्वास्ते ह्मघभिद्धरिः इत्यादौ च । ननु-उपनयनादिसंस्कारेषु नक्षत्रादिकं प्रतिपादितम् । पाणिग्रहणे किमर्थ न प्रतिपादितमिति चेत्-सत्यम्। गान्धर्वादिषु कालनियमाभावात् 'स्रात्व पुण्येऽहनि ' इति पूर्वमेव संक्षेपेणोक्तत्वाच ज्योतिश्शास्रोक्तलादिषु कर्तव्यम् या ---- ३५१ 'अके कर्कटकन्यकाघट्धनुर्मुते भृगै मन्त्रिणा स्फीतज्योतिषि शीतरोचिषि बलोद्रक्त विरिक्त तिथौ । रोहिण्युत्तरेवतीपितृमरुप्तित्रेषु हस्ताक्षुरे आरार्कार्कजासरादिरहितेघूद्वाहकर्मारभेत्(?) । श्रेष्ठास्तौलियमंगनाघटधनुर्योकर्णकण्ठीरवाः मध्यास्सौम्ययुतास्तदूर्धर्ववदनास्सर्वे विवाहे हिताः(?) । उद्वाहे धनुरत्यर्थ मिथुनस्रीतुलाश्शुभाः । कृष्णेऽष्टमी चतुर्थी च वृषो नकश्च मध्यमाः (?) । विधूदये खात्मजयोः कुजोऽशुभो व्यये बुधश्चायुषि पातभार्गवैौ । ग्रहास्मरेऽकॉऽम्बुसुतेऽर्कजोऽम्बरेऽ शुभैौ() मतावायुषि षष्ठगो गुरुः ॥ इति उद्वाहलमे चन्द्रः अशुभः । तथा दशमपञ्चमस्थः कुजः -द्वादशे बुध अष्टमे राहुकेतुशुक्राः-सप्तमे सर्वे ग्रहाः - चतुर्थपञ्चमयोस्सूर्यः-दशमे शनिः शनिसूर्यावष्टमे षष्ठ गुरुरिति । अन्यत्सर्वमुपनयनप्रकरणे द्रष्टव्यम् । एवञ्च ताराबलान्विते शुभे मुहूर्ते