पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ गृहः– ‘कन्यामदोऽपि दानांगमंकुरार्पणमाचरेत् । । नान्दीमुखञ्च पूर्वेद्युः कुर्यादिति विनिश्चयः ॥ उपनयनादि खानान्तं कर्मस्वाभ्युदयक्रियाम् । पिता कुर्यात्तदूध्वं हि परिणेता यथाविधि ॥ इति पूर्वेद्युः नान्दीपुखं कन्यावरणञ्च कुर्यात् । गृहः- 'प्रसुग्मन्ते' ति च द्वाभ्यां सद्यः पूर्व शुमेऽदि वा । ब्रह्मणांश्चतुरो द्वैौ वा गोत्रनाम विवाहयेत्' । इति कनिक्रदादिना कन्यागृहं गत्वा 'प्रसुग्मन्ता' इति तामीक्षित्वा

  • अभ्रातृप्ती 'मिति तयेक्ष्यमाणः ॥ ३ ॥

कनिक्रदादिना कन्यागृहं गत्वा इतेि । छन्दोग ब्राह्मणे-'अप्रे वाचः कनिक्रददित्यगृहेत वा वाचो गच्छन्न इग्रमे (?) वै तया यजमानं गमयती' ति । गृह्यः- 'भुक्ता भूतमलंकृत्य समारुह्य च वाहनम् । स्वबन्धुभिः परिवृतः स्वतिसूक्तादिमंगलैः । कनिक्रदादिना कन्यागृहं गच्छेत्समाहितः ? ॥ इति बोथाथनः-'स्रोतोऽहतवासाः गन्धानुलिप्तः सवी मुक्तवान् प्रतोदपाणिः अपदातिर्गच्छे 'दिति । गृह्यः – ‘कन्यामदोपि ततैव मधुपर्क समाहरेत् । वरतिछेदासनस्थः प्राङ्मुस्तण्डोपरि । तदा त्यङ्मुखीं कन्यां प्रच्छ टमन्तरे । कृत्वातिष्ठदामुहूर्तात् मुहुतें स-क्षयेत् । । इति बोधायनः–‘खातामहतपसां गन्धानुलिस सम्विीं भुक्तवतीमिक्षुहखां दत्तं