पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्ने

  • संप्रवाहाय' न्वितीदं दुर्निमित्तादिदोषवारणार्थम् । मन्त्रालेंगादव

गम्यते । अत्र बोधायनः । “यदि कन्या ........पतेत्तामुत्थापयति। 'उदखाद्दे व्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृष्वती भागं मिलाय वरुणाय च' इति । अथ यदि कन्योपसाद्यमाना चोह्ममाना वा रजस्वला स्यात् तामनुमन्त्रयते पुर्मासौ मित्रावरुणौ पुमाँसावधिनावुभौ। पुमानिन्द्रश्च सूर्यश्ध पुमाँसंवर्धयेता मिति । अथ कन्योफ्साद्यमाना वोद्यमाना व अश्रु कुर्यात् तामनुमन्त्रयते जीवाँस्दन्ति विमयन्ते अध्वरे दीर्वामनुप्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इर्दै समेरिरेमयः पतिभ्यो जनयः परिष्वज ।। इति । [सर्वत्र दर्वीकूर्चप्रस्तरपरिधिबर्हि:पवित्रेध्मद्रव्यसंभाराणां छेददाहोपघातेषु नाशे विनाशे वा अन्यं यथालिंगं कृत्वा यथालिंगमुपसाद्य 'त्वं नो अने'-'स त्वं नो अग्ने'-त्वमग्ने अयासि 'प्रजापते' इत्येताभिर्जुहुयात् । अथ कर्मान्तमेवं प्रतिपद्यते । अथ यदि परिस्तरणदाहः स्यात् 'अग्नये क्षामवते स्वाहे । ति हुत्वा परिस्तृणाति । 'इन्द्र वो विश्वतस्परि' 'इन्द्र नर ' इति द्वाभ्यां परितीर्य जुहुयात् । 'इन्द्राय स्वा' हेति कृतान्तेन प्रतिपद्यते । अथ यदि. परिधिदाहः स्यात्, “परिवाग्ने पुरं क्यं विप्रैसहयधीम,ि दृषद्वर्ण दिवे दिवे चेत्यरंभगुरावत । इति हुत्वा कृतान्तेन प्रतिपद्यते । । अथ यदि वस्राणां प्रेक्षितानां छेदनादि 'सोमाय स्वाहे 'ति जुहुयात्। यदि सिचा अभिघातः स्यात् तदभिमन्त्रयते 'सिगसि नसि वज्रोऽसि नमस्ते अस्तु मा माहिँसी' रिति । दशासूत्रमक्दाय मुखवातेन प्रध्वंसयेत् । अथ यदि गैौर्वा अश्वो वा श्वापदमृगमहिषमेषवराहवज्रवन्तो दंष्ट्रवन्नो वान्यद्वा श्वापदमपसव्यं गच्छेतस्य फ्दमभ्युक्ष्य जपति 'तद्विष्णोः परमं पद 'मिति । एतेनैव जुहुयाद्रौद्रमभिव्याहरेद्वा । रौद्रावृचैौ जुहुयाज्जपेद्वा-- 'त्वमग्नेरुद्र आवेोराजान' मिति । अथ यदि शकुनोऽभिव्याहरेत् तां वाचमनुमन्त्रयते। 'द्विपञ्चतुष्पदस्माकं सर्वमस्त्वनातुरम् । 'उद्भातेव शकुने साम गायसेि ब्रह्मपुत्र इव सक्नेषु शंससि ।। स्वस्ति नश्शकुने अम्तु प्रति नस्सुमनाभ' वेति । अथ यदि सालवृकी वाश्येत तां वाचमनुमन्त्रयते ‘दीर्घमुखि दुईणु माम दक्षिणतो