पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः] दः। यदि दक्षिणतो क्दात् िद्वषन्तं मेऽवबाधा सा इति ॥ ...परिक्षवे परिकासने च अप उपस्पृश्य जपेत् । [रासभो व्याधमेव यद्युलूक इत्याद्युलक आफ्स्तराण्यक्षे आयोमुखः रक्षसां दूत आगच्छतः तमितो नाशयाग्ने । यदि वामनेत्रादिस्पन्दनं प्रसार्य 'सर्वापदस्य सव्यमक्षिोपि च हैकस्य नाममत् ।] अनुहवं परिहवं परीवादं परिक्षपं दुस्वां दुरुदितं तद्विषन्द्यो दिशाम्यहम्। अनुहूतं परिहूर्ते शकुनैर्यदशाकुनम् मृगस्य मृतमक्ष्णया तद्विषन्द्यो दिशाम्यहम्' इति । अथ नदीनां धन्वनाञ्च व्यतिक्रमे पुरस्तादुपस्थानं जपति । 'या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना । ते त्वाऽक्तु प्रजावतीं प्रत्वे शकुनविषये विशेषाः । राजानं वृषभं कन्यां गजं रथतुरंगमौ । पूर्णकुंभं सुरां वेश्यां भामिनीं वित्तशोभनाम् ' । इति गच्छाऽऽहर भवेक्षस्व मृहाणेति तु शोभनम् । जीव वर्धस्व मोदस्व जय शाधि प्रभो कुरु ।। इति काश्यपीये– ‘तत्र हयगजवृषभधेनुछत्रचामरचक्रांकुशपायसदेवताकृतिं हरिद्रा गोमय व्रीहितंडुलतिलयवालंकृतगणिकाभामिन्यादिदर्शने गच्छाऽऽहर – गृहाण भुक्ष्व जय शाधि प्रसीद एहीत्यादिश्रवणे वीणावेणुमृदंगवेदमंगलनुवाकसूक्तभवणे च दक्षिीरघृतजलसुरापूर्णकुंभरज्जुमुखपिठरं शकटवीवधेत्तमांगान्यतमन्यस्तं लोहितं सीसान्यलोहं रतं दीप्ताशुशुक्षणं वा दृष्टा परमां वृद्धिमादिशेत्। स्कन्धवहं कुंभे शंखमकुटभेर्यादि दृष्टा स्तोकवृद्धिरिति । कृकलासपललाक्षदि कृष्णारज्जुवालक (2) चकोर (कृण्णसार) शुकशाबवेकूबरक्ततुंडकोकिल बलेि जीवंजीवक भृगराजरामा वामात् दक्षिणगाः शुभदाः । चाषश्येन कलाका बोली सूकरी माकरी वनकुक्कुटकुंडीवाशालीदात्यूहाः (?) दक्षिणात वामगः शुभदाः । वृकोलकगैलेकद्रोणानां स्वरो वामतः शुभदः । कुणिकाण