पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासनखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने कृशहस्वपापरोगिछिन्ननासपाषण्डमुंडपंडचण्डालगृभ्रश्येनवानरोरगजवाजिनररुधिर - सावतरुपतनाशन्युल्कापातेन्द्रचापपरिवेषाहर्नक्षत्रज्योतिः जाल प्रतिसूर्यादयः कार्यविन्नकरा भवन्ति । इति बोथाथनः - 'अथ श्मशानादि व्यतिक्रमे तमेवाभिमुपसमाधाय संपरितीर्य ........ आमिमुखात् कृत्वा पकात् जुहोति । 'अमिभूतानामधिपतिस्स माक्तु स्वाहेति जयप्रभृति सद्धमाधनुवरमदानात् । अ अथैनं मिथुनमभिमन्त्रयते ‘इदं मिथुन मायुष्मदस्तु, इदं मिथुनं प्रजाक्दस्तु, इदं मिथुनं पशुमदस्तु, इदं मिथुनं वीर्यक्दस्तु ? इत्यादि । ३६४ अन्यत्र – ‘कन्या मेरी च शंखं दधिफलकुसुमं पावकोदीप्यमान यानं वा िवमयू हयगजवृषभाः पूर्णकुंभं ध्वजेो वा । उद्धृत्यापेयभाण्डं जलचस्युगलं बद्धमत्रं शवो वा वेश्यास्त्री मांसखंड प्रियहितवचनं मंगलं प्रस्थितानाम्' । इति दुनिमित्तानि –“तकं तैलाभिषिक्त भुजगमभिमुखं मुक्तकेशश्च नमं शस्त्र रिक्तश्च कुभ कलहमभिमुख काष्ठभारख दृष्टा । प्रवाजं छिलनासं जटिलमुकुटिनं रक्तपुष्पाद्रक्स्त्र प्रस्थाने प्रस्थितानां प्रविरलदशनो मृत्युरग्रे स्थितः स्यात् । इति संशास्मीति – ‘दक्षिण पादमग्रेऽतिहर देहलीं माधिष्ठा ? इति पली संशति । आवसथे-अमिशालायाञ्च । प्राच्यामधे-पूर्वाधे उत्तरार्धे वा पूर्वोक्तमैौपासनकुंडं कृत्वा प्रोक्ष्य उल्लेखनादीन् कृत्वा प्रोक्ष्य सुवर्ण व्रीहीन् वा निधाय अ िसमादधीत संदध्यात् । अग्नेरपरस्यामानडुई चर्म लोहितं कृष्णाजिनं वा प्राचीनग्रीव मुक्रलोमास्तृणाति ।। ३ ।। अपरस्यां- अपरभागे । लोहितं रक्तवर्णम् । आनडुहमित्यादि । 'कवि अन्टा । निति श्रुतिः । “ अमिव देवानां व्रतपति ।रिति च ।