पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवासमडिकृत-तात्पर्यचिन्तामगिसहितम् तृतीय प्रश्न हेमरङ्गविशेषज्ञेो योनिपोषणतत्परः । क्रयविक्रयतत्त्वज्ञस्स विप्रो वैश्य उच्यते ॥ लाक्षानीलीतिलक्षारकुसुभक्षीरसर्षपान् । विक्रेता मधुमांसानां वैश्य ब्राह्मण उच्यते । कृपिसेव्यसमाचारो धान्यसंग्रहणे रतः । कृत्याकृत्यविहीनश्च स विप्रश्शूद्र उच्यते । यश्शान्तिपौष्टिकान्वेषी पाथेयादिपरिग्रहः । परान्ननिरतः प्रेष्यो बिडालद्विज उच्यते ॥ अभोज्यभोजनाचैव अभक्ष्यस्य च भक्षणात् । अगम्यागमनाचैव पशुब्राह्मण उच्यते ॥ वापीकूपतटाकानामारामसुरवत्र्मनाम् । उद्वेदको निरातको म्लेच्छब्राह्मण उच्यते । परदारधनासक्तः परनिन्दारतस्तथा । परमर्मावमेत्ता च चण्डालद्विज उच्यते ' ॥ इति अतः श्रोत्रियं त्राह्मणमित्युक्तम् । तर्पयिन्व॥-भोजवित्वा । अस्मा ऋषभमित्यादि। अस्मै भुक्तवते ब्राह्मणाय ऋषभवत् सुपुष्टांगमनड़ाहं दत्वा। अनेन दानेन वरः पुत्रवान् भवति । तेन पैतृकमृणं नश्यतीति कैश्चिढाल्याम्। तदयुक्तम्। भूतार्थत्वेनानुक्तन्वात् ?, । स्थालीपाकय दैविकणाफ्करणमूलत्वात् ‘यज्ञेन देवेभ्यः' इनि । औपासनमूलत्वाद्यज्ञानां देवत्राणापकरणे तेन भवतीति वक्तव्यम् । जीवति पितर्यमेिं नादधी । तेति बोधायन: । 'जीवति मृते वा जायामवाप्य दशमेऽहं ? नीति शालीकिः । मादुर्वाह्मणो भवति । अयाप्युदाहरनि । 'यस्य वेदश्च वेदी च विच्छि ते त्रिपूरुषम् । स वै दुर्वाह्मणो नाम यचैव पृषलीपतिः' । इति औपासनो वा नियो धार्यः इति । न दुर्वाझणो भवति । धारयमाणः' इत्यादि औपासनं