पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थान्तरे - श्रीवैखानसगृह्यसूत्रम् ‘भागद्वये व्यतीते तु परेद्युः सायमेव हि । स्थालीपाके प्रदोषान्ते मुख्यकालम्स उच्यते । । इति ३७१ . औपासनमारप्ये तेन यावज्जीवं यावदाधान वा त्रीहिभिर्यवैरमिहोत्रहांवषा वा होष्ये इति संकल्प्य 'यथा ! हेति परिषिच्य परिस्तीर्य । अग्नये नमः – जात वेदसे नमः-सहोजसे नमः- अजिराप्रभवे नम:-वैश्वानराय नमः – नर्यापसे नमः – पड़क्तिराधसे नमः –विसर्पिणे नमः इत्यमिलंकृत्य 'चत्वारि शृङ्गा इत्यमेिं ध्यात्वा अनन् रं 'अन्नये स्वाहा – प्रजापतये स्वाहा' इति सायमाहुती सूर्याय स्वाहा प्रजापतये स्वाहा'इति प्रातराहुती हुत्वा पुन: परिषिच्य 'आपे हिष्ठ 'ति प्रोक्ष्य 'भूतिस्मे' ित भस्मधारण 'यत् अग्ने तेजस्ते 'ने त्यमेिं 'उद्वय मित्यादिभिरादित्यं चोपतिष्ठत । अधायग्नः समिध्यात्मन्यरण्यां वा समारोपणम् । अमिहोत्रहवींषि श्रोते उक्तानि । 'पयसा मुमुक्षोः श्रोकामस्य वा जुहुयात् आज्येन तेजस्कामस्य दन्नन्ट्रियकामस्य यवाग्वा ग्रामकामस्यौदनेनान्नाद्यकामस्य । तण्डुलैरोजम्कामस्य पाप्मानं हन्तुकामस्य वा, पिष्टन विद्याकामस्य, सोमेन ब्रह्मवर्चसकामस्य । दन्नस्तप्डुलानां सोमस्य नाधिश्रयणंप्रतिषेचने । प्रतिषेककाले आज्यस्य दर्भतरुणौ प्रत्यस्येत्' इति । त्रीहियवयोराधिक्यं ऋग्ब्राह्मणे श्रूयते । 'पुरुषं वै देवाः पशुमालभन्त तस्मादालव्धान्मेध उदक्रामत्' इत्यारभ्य किंपुरुषाधगौर्गीरमृग अविमृगादि संभवमुक्ता 'अजं प्राविशत् तस्मादजो मेध्योऽभवन् अथैनमुक्रान्तमेधमया तप उष्ट्रोऽमव'दित्यन्तेन किंपुरुषादिषु प्रवेशादिकमुक्ता 'त एतमुत्क्रान्तमेधाः अमेध्याः पशवः तस्मादेतेषां नाश्नीयात्' इति पूर्वोक्तानां निषेधमुक्ता 'तमस्यामन्वगच्छत् सोऽनुगतो व्रीहिरभबत् ' इति ब्रीहिरूपाफ्न्नामुक्ता 'तद्यत्पशुपुरोडाशमनुनिर्वपन्ति स मेधेन नः पशुनेष्टमस त्येवमलेन पशुनेष्टमसत् समेधेन हास्य पशुनंष्ट भवति । इति । तत्रैव । 'स वा एष पशुरेवालभ्यते यत्पुरोडाशः। तस्य यानि किंशारूणि तानि रोमाणि । ये तुषाः । सा त्वक् ! ये फलीकरणाः । तदमृक् । यपिष्टम् । तत् कीकसाः । तन्मांसम् । यत्किञ्चित्कं सारं तदथि। सर्वेषां वा एष पशूनां मेधेन यजते यः पुरोडाशेन यजते । तस्मादाहुः पुरोडाशसत्र सालोक्य 'मिति।