पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवासमलिहुत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न तत्रैवान्यत्र । 'तदाहुर्यदेव हविरेव यत् पशुः । अधास्य बौति लोमनि त्वगसृक् कुष्ठकाः शफा वृषणे स्कन्दति पिशितं केनास्य तदाऽऽपूर्यत इति यदेवैतत्पुरोडाशमनुनिर्वपन्ति तेनैवास्य तापूर्यते पशुभ्यो वै मेधा उदकामौ व्रीहि चैव यवश्च भूताक्जायेतां तद्यत्पशौ पुरोडाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमासत्' इति । अतो व्रीहियवावुक्तौ । व्यासः-- स्मृत्यन्तरे- स्मृत्यन्तरे – 'हविष्येषु यवा मुख्याः तदनु व्रीहयः स्मृता । अभावे त्रीहियवयोः दध्ना वा पयसाऽपि वा । तदभावे यवाग्वा वा जुहुयादुदकेन वा । आज्यं गन्यमनादेशे जुहोति च विधीयते । यवाभावे तु गोधूमास्ततो वेणुयवादय:' ॥ इति 'त्रीहिश्यामाकनीवारयवगोधूमशालयः । एतेषां तंडुला होम्या यावनालाः प्रियंगवः ।। नीवाराश्शालयश्चापि गोधूमा त्रीहयो यवाः । स्वरूपणैव होम्यास्युः स्वरूपेणैव वै तिलः' । इति आश्वलायनः-- 'कामन्तु त्रीहियवतिलेः ? इति । पुस्तधान्य चतुप्पष्टिराहुनि:परिकीर्तिता । तिलानान्तु तदर्ध न्यात् नदर्धाशं धृतस्य तु । ब्रहीणाञ्च यावानाञ्च शतमाहुतििरष्यते' । इति होमकालविचार साय प्रातस्तु षण्णाडया हामकाल उदाहृतः । 'रेखामात्रन्तु दृश्येत रश्मिभिस्तु समन्विनः । उदितं तु विजानीयात् तत्र होमं प्रकल्पयेत् ।