पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारद्वाजः- शातातपः– ‘होमं वैतनिक कृत्वा मातं कुर्याद्विचक्षणः । स्मृतीनां वेदमूलत्वात् सार्त केचित्पुरा विदुः । श्रौतं कर्म न चेतच कर्तु स्मार्त समाचरेत् । अशक्तौ स्मार्तमप्यस्य कुर्यादाचारमन्ततः ।।' इति ‘सर्वशाखोपसंहारादुक्तः श्रौतो यथाविधि । सर्वस्मृत्युपसंहारादुक्तस्म यथाविधि ।। द्वितीयोद्वाहवद्दिश्लौकिकः पूर्वपावके । ‘भक्त नः । सुजुहुयात् 'अग्रामिं । हुनेद्बुधः ।।' इति अग्न्यन्नरसंसर्ग अनुगने वा पत्नी कृच्छू चरनि ॥ ३ ॥ अग्न्यन्नरमित्यनेन लौकिकामिना वैदिकझिना औपासनवह्निना गृहदाह बहिना अशन्यादिवहिना वा संसर्गे प्रायश्चितं कृत्वा पत्नी कृच्ळू चरेत् । संसर्गप्रायश्चित्तप्रकार । यथा औपासनाग्द्वियसंगतिश्चत् अर्मि समारोपणनो विभज्य । पूर्वस्य होतुर्विविचञ्च हुत्वा पश्चाच होतुः पथिकृच होमे ॥ श्रौते - 'यस्यामयोऽििभरन्यैः संसृज्यन्ते मिथेो वा 'अमये विविचये मिथश्धद्विपृचय अमय' इत्येकेषाम् । यदि गार्हपत्य आहवनीयेन दक्षिणामिना वा संसृष्टः. ‘अझये वीतय' इत्येकेषाम् । यदि प्रदाव्येन गृहदाहवाहिना श्मशानवहिना वा गार्हपत्योऽप्तिः संसृष्ट 'अमये शुचये-अग्ये संकुसुकाय । यदि वैद्युतेन 'अंमये अप्सुमते। यदि सर्वैः विविचये निरुप्य शुचये निर्वपति। ततो वातभृतीं तृतीयामप्सुमतीं अन्ततः क्षामवतीमिटिं निर्वपति । संसृष्टामीन् पृथगरणिषु समारोप्य मथित्वा आयतने निधायाथैता इष्टय आहार्या पूर्णाहुतय ठुवाहुतयो वा पूर्वाः पूर्वी गरीयस्यः। पुनराधेय इत्येके । हविः प्रोक्षन्नमि