पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ श्री श्रीनिवासमलित-तात्पर्यचिन्तामभिसहितम् अ [तृतीय प्रश्नं मभिप्रोक्षयेत् । 'पुनस्त्वादित्या रुद्रा क्सवः समिन्धता 'मिति समिधमादध्यात् जुहुयादुपतिष्ठत वा ? इति । शद्रादिस्पर्शजाम्युपघातेप्येतदेव । अन्त्यजति रजस्वलाम्युपधाते पुनरादधीत । ऋग्ग्राह्मणे -'य आहितामिरासन्नेषु विण्वु म्रियेत का तत्र प्रायश्चित्तिरिति । याभ्य एव देवताभ्यो हवींषि गृहीतानि भवन्ति ताभ्यः स्वाहेत्याहवनीये जुहुयात् । अथ यदि मुक् भिद्येत किं तत्र प्रायश्चित्तिरिति । सोऽअये वीतयेऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्य याज्यानु वाय । | अन्यां सुचमाहृत्य जुहुयात् । अयैनां शुचं भिन्नामहवनीयेऽभ्यादध्यात् । प्राक् दण्डादि प्रत्यक् पुष्कराम् । स तत्र प्रायश्चितिः । यस्याहवनीयौ मिथस्संसृज्येतां का तत्र प्रायग्धितिरिति । सोऽमये वीतयेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्य याज्यानुवाक्ये । 'अन्न आयाहि वीतयः इत्याहवनीये जुहुयात् । 'अझये वीतये स्वाहा इति । यम्य सर्व एवामये मिथस्संसृज्येरन् का तत्र प्रायश्चितिरिति । 'अमये विविचये स्वाहा' सा तत्र प्रायिितः । ग्राम्याग्निा संसर्गे 'अये संसर्गाय । दिव्याग्निा समगे 'अमयेऽ प्सुमते'शवामिना संसमें 'अमये शुचये । य आहिताभिरुपक्मथे अक्षु कुर्वीत()। सोऽमये त्रातभृते । यस्वहिताग्नेरुपक्मथे आवृत्य (?) मापद्यन मोऽभये व्रतपतये । य आहितामिरामयणे अनिष्टा नवान्नमश्नानि सोऽअये तन्तुमने । आहिताप्तिः प्रातरातोऽमिहोत्रं जुहुयात् सोऽमये वरुणायेति । 'स्मानं ठुवाहुतिः समुत्सन्न इत्यादि । औपासनामौ संसृष्ट समिधौ द्वौ प्रतापयेत् । 'अयं ते योनिविय ' इत्येव युगपत्ततः । 'सप्त ते अग्र । इति तु मा वा पूर्णाहुतिस्ततः । 'अच्छागिरो मतय ' इति विभज्यामि ततः पुनः । न प्रतिष्ठा समित्तस्मिन् प्रहरेदेकमेव हि ॥ आजुहाने' ति मन्त्रेण प्रायश्चित्तं ततो हुनेत् । अयाच । व्याहृीयैव घृतं पकात:(?) पुनः ॥