पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं विभज्य चैकेन स्मार्तकर्म समाचरेत् । संसृष्टऽौ गृहस्थस्य विधिरुक्तो मनीषिभिः । बोधायनः– ‘अथ यद्युपनयनृििर्ववाहाजितकाश्मिशानाझिराचतुर्भ दादशाहादाखिसञ्चयनादुद्वातस्यात् ‘अपहृता असुरा' इति प्रोक्ष्य क्षिप्रै भस्म समारोपणम्। ‘अयं ते योनिक्रक्यि ' इति समिधि समारोप्य लौकिकमप्रिमाङ्त्य समिधमादधाति । 'आजुह्वान'-'उद्बुद्धयस्वाझ ' इति द्वाभ्यां संपरितीर्य प्रायश्चित्तं जुहोति। 'अयाश्धाम्ने:-यञ्च होता-ब्राह्मण एकहोता–मनस्वतीं मिन्दाहुतीः - महाव्याहृतीः - व्याहृतयश्च प्रायश्चित्तं जुहुयात्' इति । चण्डालामिरमेध्यामिस्सूकामिश्ध कर्हिचित्। पतितामिश्धितामिश्च न शिष्टग्रहणोचितः' । इति प्रकारान्तरेणामिनाशः स्मृत्यन्तरे 'भार्यायां प्रोषितायाश्चत् उदेत्यकॉऽस्तमेति वा । तत्र स्यात्पुनराधेयमन्ये त्वाहुरिहान्यथा ॥ सन्ध्याक्दन्यथाऽप्यमीन् हुत्वा चेदंपती गतौ । प्रामान्तरं वा सीमान्तं तत्रैकेऽनिशमं विदुः । आपद्यपि च क्ष्टायां विना पत्नीं नरान्तरैः (?) । सीमातिक्रमणे .... न कथञ्चिदनुग्रह । विहायामेिं सभायैश्चत् पीमामुलुष्य गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते ॥ इति कात्यायनः – । विहायामेिं सभार्यश्चत् सीमामुलंध्य गच्छति । होमकालव्यपेतस्य पुनराधानमिप्यते' । इति झौनकः – .' अमावनुगते यत्र होमकालद्वयं व्रजेत् । उभयोर्विप्रवासे तु लौकिकोऽििर्वधीयते । प्रोषितस्य यदा पत्नी यदि ग्रामान्तरं व्रजेत् । होमकाले तु संप्राप्ता न सा दोषेण युज्यते । । इति 48 ३७