पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ श्री श्रीनिवासणज्ञिात-तात्पर्यचिन्तामणिसहितम् [तृतीम अवन स्त्यन्तरे विशेषः'ज्येष्ठा वेदमिसंयुक्ता तिष्ठत्यन्या यथारुचि । यजमानेन सहिता यद्याता एव केक्लाः ॥ एतस्यामप्यतिष्ठन्यामभिहोत्रसमीपतः । पतिस्तिष्ठति चेदमिनाशेो नेत्यपरे मुः ॥ प्रत्यक्षेण नया(!)दमिमुच्छ्से च्चेद्विनश्यति । यदि वानुच्छ्सन् हुत्वा निधायोच्छुस्य तं पुनः । हरेदनुच्छुसन्नेव नश्यते हरणेऽनलः । शिकांडी - यस्य भार्या विदूरस्था पतिता व्याधितापि वा । अनिच्छुः प्रतिकूला वा तस्य प्रतिनिधौ क्रिया । ज्येष्ठायां दोषहीनायां कनीयस्या यदाभिमान् ।।' इति थोते – 'अन्यजात्यमेध्यवायसादिस्पर्शने अरण्योर्नाशः । ताकुत्सृज्य ‘भक्तं नस्सुमनसा वित्यप्सु निमज्जयेत् । अन्यौ नवावाहूयाम्याधेयं करोति । इति। (... कर व्याहरेत्तस्य प्रतिपर्व हि सर्वदा । कात्यायनः – 'अमिहोत्रादिशुश्रूषां बहु भार्यस्यमन्वयौ (?) (समन्वये) । कारयेत्तद्वहुत्वेऽपि ज्येष्ठया गर्हिता न चेत्' ।) स्मृत्यन्तरे - 'अमिहोत्रादियज्ञेषु द्वितीया न सहाचरेत् । । 'अन्यथा निष्फलं तस्य शिष्टः ऋतुशतैरपि । नैकयाऽपि विना कार्यमाधानं भार्यया द्विजैः । अकृतं तद्विजानीयात् सर्वान्दारभन्ति() तत् ॥ अकृतारंभसोमेज्यां भार्यामेवानुवर्तते । नास्ति माहेन्द्रसान्नाय्य सन्ति सारस्वतादयः । । इति केचित् । श्रोत्रियागारात् मथित्वा वाऽऽग्रिमादाय पुनरौपासनमादधीत॥४ 1. इदनत्राप्रकृतमिव भाति ।