पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवः- षराक्षरः - बाझबल्वयः- बाबालिः- मातस्तु द्विदशग्रासं नकं पञ्चदशैव तु । अयाचितेषु द्वैौ चाष्टौ प्राजापत्यो विधिस्मृतः । यहं प्रयहं पिबेदुष्णं पयस्सर्पिः कुशोदकम् । वायुभक्षस्यहच स्यात् तप्तकृच्छूस्स उच्यते । गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छू सान्तपनं स्मृतम् । यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छूोऽयं सर्वपापप्रणाशनः । गोमूत्रादित्रिरभ्यस्तमेकैकं तसिप्तकम् । महासान्तपनं कृच्छू क्दन्ति ब्रह्मवादिनः । गोमूत्रं गोमयशैव क्षीरं दधि घृतं तथा । पञ्चरात्रं तथाऽऽहारः पञ्चगव्येन शुचयति' । इति 'एकैकं पिण्डमीयात् त्र्यहं कल्पे (?)ञ्यहं निशि । अयाचितं तु त्रियहमंबुमक्षस्यहं परम् । अतिकृच्छू चरेदेतत्पवित्रं पपनाशनम् । चतुर्विशतिरात्रन्तु नियतात्मा जितेन्द्रियः । कृच्छूतिकृच्छू कुर्वीत एकस्थाने द्विजोत्तमः' । इति ‘षट्पकन्तु पिबेदंदु त्रिफ्लन्तु पयः पिबेत् । फलमेकं पिबेत्सर्पिस्तप्तकृच्छं विधीयते ? ॥ इति 'कुशोदकन्तु त्रिपलं दधि मूत्रं पयो घृतम् । तत्परेखुधोपवसेत् कृच्छू मान्तपनं स्मृतम् ॥ इति “गोमूत्रं गोमवं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वा अहोरात्रमभोजनम् ॥ कृच्छू सम्तपनं नाम सर्वपनाशनम्' ॥