पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छूो यो महासान्तपनः स्मृतः' । इति 'त्र्यहं पिबेतु गोमूत्रं त्र्यहं वै गोमयं पिवेत् । यहं दधि यहं क्षीरं यहं सर्पिस्ततश्शुचिः ॥ महासान्तफ्नं खेतत् सर्वपापप्रणाशनम्' । इति आबालिः – ‘षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहचैवोपवासश्च महासान्तपनः स्मृतः' ॥ इति योगथाशक्त्वयः-‘आतृप्तेवारयित्वा गाः गोधूमान् यवमिश्रितान् । गोमयोत्थांश्च संगृह्य पिबेद्रोमूत्रयाक्कम् ॥ गोमूतं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । यावाचामेन संयुक्तौ()ब्रह्मकूर्वोऽतिपाक्न ' ॥ इति अंगिराः– ‘गोमूत्रेण च संयुक्त यावकेन प्रयोजयेत् । एततु विहितं पुण्यं कृच्छूमंगिरसा स्वयम् ॥ प्रणवान्तसमारंभो नाझा कन्नमिति स्मृतम् । गोक्षीरं सप्तरात्रन्तु पिबेत् स्तनचतुष्टयात् । अन्यत्र – स्तनलयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् । स्तनेनैकेन पड़ा पड़ात्रं वायुभुभवेत् ॥ एतत्सोमायनं नाम सर्वकल्मषनाशनम्' । इति एकवृद्धया सिते पिंडमेकहान्याऽसिते तथा । पक्षयोरुपवासैौ द्वै तद्धि चान्द्रायणं स्मृतम् ॥ इति 'तिविवृध्या चरेडिान् शुझे शिल्यण्डनिर्मितान् । एकैकं हासयेडिं कृष्णे चान्द्रायणं चरेत् ॥ १४१