पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् बापस्तंबः – यथा कथत् िपिंडानां चत्वारिंशच्छतद्वयम्। मासेनैवोपयुञ्जीत चान्द्रायणमथापरम् ॥ कुर्यातूिषवणस्रायी कृच्छे चांद्रायणं तथा । पवित्राणि चरेपिंडान् गायत्र्या अधिचिन्तयेत् ।। भनादिष्टषु पापेषु शुद्धिश्चान्द्रायणेन तु' । इति प्रथमदिने एकभुक्तं द्वितीयदिने नक्त तृतीयदिन अयाचितं चतुर्थदिन उपवासः एक्मेतचतुश्चतुष्टयमेव चान्द्रायणम् । एतचान्द्रायण द्विगुणितं पिपीलिकाचान्द्रा यणम् । कृष्णधेनोः मूत्रं पञ्चदशदिनपर्यन्तं प्रातःकाले पीत्वा तदेव स्वांगेप्वनु लिप्य नियताहारश्चेद्गोमूत्रचान्द्रयणम् । तथैव गोमयम् । प्रान: अष्टोत्तरशतं गायत्रीजपः मध्याद्धे अष्टोत्तरं गायत्रीजपः सायंकाले अष्टोत्तरशतं गायत्रीजपः । एवं प्रतिदिनं त्रिमासपर्यन् त्रिकालगायत्रजपाचरणेनैकं जपचांद्रायणम् । संकल्प पूर्वक पत्रिशद्वारमुदके िनमज्य मन्त्रवद्धमर्पणखानेन प्रितिदनं मामपर्यन्तमेव स्रानचान्द्रायणम्। मासपर्यन्तं कन्दमूलाहारेणैकं सिद्धचान्द्रायणम्। अथान्नचन्द्रा यणानि । द्वात्रिंशत्कबलात्मकं ज्ञानसारस्वतान्नचान्द्रायणम्। चतुर्विनिकलत्मकं क्नस्थमुक्तिज्ञानचान्द्रायणम् । द्वादशकबलात्मकं यनिमुक्तिचान्द्रायणम् । अष्टक कलत्मक महाप्रायश्चित्तचान्द्रायणम् । मापयन्न चतु:कबलात्मक महापातक कृठूचान्द्रायणम् । मासपर्यन्नं फलाहारेण कर्मचान्द्रायणम् । इति पराशरः - . 'सायन्तु द्वादशप्रामान् प्राः पञ्चदश स्मृतः । चन्ॉर्वेशनिरायाच्य परं निर्शनं स्मृतम् ' । इति [तृतीय प्रश्ने 'सायं द्वाविंशप्रिासः प्रात: षडिंशतिः स्मृतः । प्रातः पादं चरेथ्छूद्रः सायं वैश्यस्य दापयेत् ॥ अयाचिन्तु राजन्ये त्रिरात्र ब्राह्मणे पृतम् । एतैर्मतः प्लकृच्छूः प्रैस्तत्कृच्छ्. उच्यते । मूलकृच्छूतो मूलैस्तोयकृच्छ्रो जलेन तु । अष्टावटै समश्नीबापिंडन मध्यंदिने खिते ।