पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासगखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने पराकतप्तकृच्छूाणां स्थाने कृच्छूत्रयं चरेत् । अष्टौ चान्द्रायणे देयाः प्रत्याझायविधौ सदा । ‘प्राजापत्ये तु गामेकामतिकृच्छे द्वयं स्मृतम् । चान्द्रायणे पराके च तिसस्ता दक्षिणास्तथा ॥ यथावेित्तानुसारेण दद्याद्विशुद्धये । । इति दान चान्द्रायणादीनां प्रत्यानाया । चतुन्नितिमते- ‘चान्द्रायणं मृगरेष्टिः पवित्रेष्टिस्तथैव च । मित्रविन्दात्रयं (कृतिः) चैव कृच्छू मासत्रयं तथा । लिहोमायुतचैव पराकद्वयमेव च । गायत्र्या लक्षजप्यञ्च समान्याह वृहस्पतिः । । इति 'कृच्छे पञ्चातिकृच्छे त्रिगुणमहरहविशदेवं तृतीये चत्वारिंशञ्च तप्ते त्रिगुणगुणितया विंशतिस्यात्पराके । कृच्छ सान्तापनास्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यांचान्द्रायणे स्यात्तपसि कृशक्लो भोजयेद्विप्रमुख्यान्। 'फनी मन्त्रप्वशक्ता चेत् स्वामी तत्सन्निधौ जपेत् । स्वामिनः सन्निधौ शिप्यः पुत्रोऽध्वर्युरथापि वा ' । इति अथाम्यनुगतप्रायश्धितं कृच्छुम् । व्याप्रः – 'योऽहं त्यजनेि नास्तिक्यात् प्राजापत्यं चरेद्विज । अमिहोत्र्यपविद्धयामीन् ब्राह्मणः कामकारतः ।। चान्द्रायणं चरेन्मार्स वीरहत्यस्मं हि तत् ' । इति वः - *योऽमेिं त्यजाति नास्तिकात् न प्रणः पतितो भवेत् । तं चारयित्वा कृच्ठ्ठांक्षीन् ग्राहयेद्विधिपूर्वकम्' । इति गृ वैतानिकानि वा नातिधेन तु यस्त्यजेत् ।