पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्री श्रीनिवासमलिङ्गत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न श्रुति –‘बोधासबोधीत्युपतिष्ठते बोधयत्येवैनं तस्मात्सुप्तः प्रजाः प्रबुद्ययन्ते'इति। उपावरोहणं कृत्वा प्राणायाममनन्तरम् । स्वगृोक्तविधानेन वहेरर्चनमारमेत् ' । इति

  • अमिश्ध जातवेदाश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापा ।

पंक्तिराधाश्च विसर्पवष्टमोऽीनां" इत्युक्तमार्गेणार्चनं कृत्वा परिषिच्य सप्तमः । अग्रये-प्रजापतय' इति सायं –‘सूर्याय-प्रजापतय' इति प्रातः हुत्वा परिषेचनादि कुर्यात् । बृहस्पतिः - ‘सायं प्रातस्तथा होमौ उभौ माय समस्यतः । आफ्नो जुहुयात्तत्र समिदेकाऽथ वा द्वयम्(?) । सायंहोमस्य मुख्यत्वात् तदीयं तन्त्रमिप्यते । चतस्र आहुतीः कुर्यात्तत्र द्वे सायमाहुती । द्वैौ प्रातराहुती चैव उपखान तथा सकृत् । अथोपतिष्ठदादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैस्सौरैः ऋग्यजुस्सामसंभवैः' । इति अत्र परिषेचनानन्तरमुपस्थानात्पूर्व शकलहोमं केचिद्वदन्ति । व्यासः– ‘नित्यं देवकृताद्येश्व पाद्यादैव्र्याहीरपि । शल्कैरौपासने होमः सर्वपापापत्ये । । इति शकलवारणानन्तरं भूतिधारणेोपस्थानादि । उदक्थाऽशुच्यादिसंसर्गे च विधानं यक्षप्रायश्चित्ते वक्ष्यामः ॥५ स्पष्टम् । वियेगे पक्षस्य 'उपावरोहे' ति समियं यावन्कृष्णं तावत्प्वा समारोप्य गच्छेत् ।। ६ ।। अहरहस्तां प्रज्वाभ्य हुत्वा तथाऽन्यणं समेिवं निदधाति ॥ ७ ॥