पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ थी श्रीनिवातमखिम्त-तात्पर्वचिन्तानविहितम् [तृतीव प्रश्न उपाक्रोहेति मन्लेणाम्रौ क्षिप्वा इोमं हुवा अन्यां समिधं पूर्ववदुपावरोहेति यावत्कृष्णं तप्त्वा कुर्यात् । उपावरोहसमारोपणयोरयमेव मन्त्र इति ज्ञापयितुं किया। ‘आत्मारूढोऽप्सु मछेद्धा वदेद्वा पतितादिभिः । अमिनाशं क्दन्त्यन्ये नारदाद्यासुरर्षयः ॥ इतेि क्चनात् (आत्मारोपणापेक्षया समिदारोपणं क्रमिति ज्ञायते) आत्मारूढे षषुि न खादेन्न पिबेन्नोपरि शय्याय शयीत नाप्सु निमज्ज्यात् न मैथुनं व्रजेत् । कामं खादेत्कामं पिबेत् कामन्वेोपरि शय्यायां शयीत । इति पालाशीमाश्वत्थीं खादिरीौदुबरीं वा तेषामन्यतमस्य प्रसिद्धं समारोपण'मिति बोधायनः । अवरोपणप्रकार – 'अक्षतानिध्ममादाय सम्यग्वायु निगृह्य च । मन्त्रमुचारयन्नेव धमन्नौ वििनक्षिपेत् ॥ अचोदितेन पाकेन कृतेनोद्धरणेन च । खैकिकास्मि विज्ञेयः पुनराधानमर्हति ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवण श्रीनिवासाख्ययज्वना क्रितेि श्रीवैखानसस्त्रव्याख्याने तात्र्यचिन्तामणौ तृतीयप्रश्ने षष्ठः खण्ड