पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमः खण्डः पषने वाऽवसत्थ्ये चरुमभिधार्य वैश्वदेवम् ॥ १ ॥ अथ वैश्वदेवं वक्तमारभते पचने वाऽऽवसत्थ्य इति । 'वैश्वदेवेन ये हीना आतिथ्येन बहिष्कृताः । सर्वे ते वृषलअ ज्ञेया प्राप्तवेदा अपि द्विजाः । प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते । पशानां महतामेषां स यशैस्सह गच्छति' ॥ इति वमस्मरणात् ‘पञ्चसूना गृहस्थस्य'इति स्मृतेः,–“ययान्निहोत्रमदर्श पूर्णमास' िमेति श्रुतेश्च वैश्वदेक्स्य आवश्यकत्वाभिप्रायेण पचने वाऽवसथ्य अक्षातपः- व्यासः(चूर्नपुराणे)'शालश्रौ लौकिके वापि जले भूम्यामथापि वा । वैश्वदेक्स्तु कर्तव्यो देक्यज्ञस्स वै स्मृतः ? ॥ इति पचने-झुलयां (चुञ्जय) । आवसत्ये-औपासने। वाशब्दो जलदिपरः। स्मृत्यन्तरे– ‘प्रातहॉमन्तु निर्वत्र्य समुदृत्य हुताशनम् । शेषं महानसे कृत्वा तत्र पाकं समाचरेत्। तममेिं पुनराहृत्य शालमावेव निक्षिपेत्। ततोऽमिन् वैश्वदेवादि कर्म कुर्यादतन्द्रितः' । इति 'नैवेद्यार्ष पृथग्भाण्डे ज्ञात्वा पत्नी पचेथा । वैश्वदेवार्थमन्यस्मिन् व्यञ्जनानि पृथक् पृक् । एकस्मिन् वाऽप्यशक्तौ चेत् विष्णवे पूर्वमर्पयेत् । वदेवं सतः शिष्टात् व्यासस्य क्वनं यथा ।