पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृत्युरोगविनाशार्थी नराकारं बलिं क्षिपेत् । जनवश्यं कर्तुकामो वल्मीकाख्यं बलिं हरेत् ॥ आयुरारोग्यसैौभाग्यपुत्रविद्यापशून् प्रति । कामश्च घनमोक्षादौ चक्राकारं नलिं हरेत् ॥ इति गृह्यः - 'चक्राकारमथाष्टाश्र कुर्यादमिसमीपतः । बदरीफलमात्राक्रमंगुल्यप्रैर्विनिक्षिपेत् ? ॥ इति केचिद्यजनाकारं केचिद्वल्मीकाकरञ्च क्दन्ति । वायसबल्यन्ते 'देवा मनुष्याः पशवो वयांसि सिद्धास्सयक्षोरगदैत्यसंघाः । प्रेताः पिशाचास्तरक्म्समस्ता येचान्नमिच्छन्ति मया प्रदत्तम् ॥ पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्तु ते तुष्टिमिदं मयाऽन्ने तेभ्यो क्सृिष्ट सुखिनो भवन्तु । येषां न माता न पिता न बन्धुनैवास्ति सिद्धिर्न तथाऽन्नमस्ति । ततृप्तयेऽ भुवि दत्तमेतत् तेषान्तु तृप्यै मुदिता भक्न्तु । भूतानि सर्वाणि तथाऽन्नमेतत् अहश्च विष्णुर्न ततोऽन्यदस्ति । तस्मादहं भूतहिताय भूमौ अन्न प्रयच्छामि भवाय तेषाम् ॥ चतुर्देिशो लोकगणो य एष तत्र स्थिता येऽखिलभूत्संघाः । तृप्यर्थमन्न हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु । इत्युचार्य नरो दद्यादनं श्रद्धासमन्वितः । भुवि भूतोपकाराय गृही सर्वाश्रयो यतः । इति व्यासस्मरणादेतां(?) दद्यात् । श्रीमद्वैखानससूत्रानुसारेणैष बलिमकारः मनुना प्रतिपादितः । यथा - वैश्वदेवस्य सिद्धस्य गृोऽौ विधिपूर्वकम् । आभ्यः कुर्याद्देवताभ्यो ब्राक्षणो होममन्वहम् ॥