पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामन्निसहितम् [तृतीय प्रश्ने अमेस्सोमस्य चै वादौ द्वयोश्चैव समस्तयोः । क्वेिभ्ययैव देवेभ्यो धन्वन्तरय इत्यपि ॥ कु चैवानुमत्यै च प्रजापतय एव च । सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः । एवं सम्यग्वविईत्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यस्सानुगेभ्यो नलिं हरेत् । मरुन्द्य इतिं तु द्वारि क्षिपेदप्स्वन्द्य इत्यपि । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ उच्छीर्षके श्रियै कुर्यात् भद्रकायै च पादयोः । ब्रह्मवातोप्पतिभ्यान्तु वास्तुमध्ये बलिं क्षिपेत् । विधेभ्यधैव देवेभ्यो बलिमाकाश उतक्षपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तचारिभ्य एव च । पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । पितृभ्यो बलिशेषन्तु सर्व दक्षिणतो हरेत् । शुनाञ्च पतितानाञ्च धफ्चां पाफ्रोगिणाम् । वायसानां कृमीणाञ्च भूमौ तु निवपेत् गृही ॥ एवं यस्सर्वभूतानि गृहस्थो नित्यमर्चयेत् । स गच्छेत्परमं खानं तेजोमूर्तिः पथर्जुना' ॥ इति एवं बठिं दत्वा पूर्ववत् प्रवाहणं कृत्वा 'भूतिस्स्मे' ति भस्माऽलिप्य, आपो हिष्ठा इति प्रोक्ष्य 'यते अग्रे तेजस्तेने 'त्य ि'उद्वय 'मित्यादि नित्यं सायं प्रातः पी वा भूष्णुकामा बलिं हरेत् ॥ १९ ॥ नित्यमित्यादि। पत्नी वेति । वाशब्दाक्गिादयः ।