पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाह्मणालाभे विशेषः मासिकश्राद्धविधि मासि मासि पिण्डनिर्वापः षोडशा श्राद्धानि सोदकुम्भश्राद्धम् सपिण्डीकरणविधि सपिण्डीकरणप्रयोगः सपिण्डीकरणविषये स्मृतिवचनानि ४४ अथ प्रायश्चित्तम् आघारलोपे प्रायश्चित्तम् स्थण्डिले परिस्तरणादिसंभारे च हीने प्रायश्चित्तम् त्रह्मलोभयोः ऋत्विजोरभावे अग्न्यादौ कृम्यादिपतने अग्न्यायतने गोवराहादिगमने परिस्तरणादिसंभाराणां दाहभेदादौ , आघारे कृते अग्नौ समुत्सन्ने स्विष्टकृत्प्रभृत्यन्तहोमे हीने

  • )

मस्यकाललोपे निषेकलक्षणम् षोडशाहमृतुस्नातभार्यासंगमनहीने प्रायश्चित्तम् भार्यायां पुत्रहीनायां कन्यान्सरविवाहः गर्भाधानादिसंस्कारेषु नान्दीमुखहीने प्रायश्चिनम् गर्भाधानकालातिक्रमे पुंसवने सीमन्ते च हीने प्रायश्चित्तम् विष्णुबली होने अकृते गर्भसंस्कारे गर्भाधातरि मृते प्रथमगर्भकृतसंस्कारस्य सर्वगर्भसंस्काररूपता कुमारस्य कुमार्याश्च जनने आशौचप्रकारः कुमारस्य कुमार्याश्च मरणे आशौचप्रकारः

• • • ४२७ ४२९ ८२९ ८४३१ ४४० ८४४ ८४ ८६७ ८४६७ ८४६८४ ०४६९ ४६९ ८४६९ ८४७२ ८४७२ ८४७३ ४७३ ८४७६ ८४७६ ८४७६ ८७६ ८४७७