पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ श्री श्रीनिवासनलिकृत-तात्पर्यचिन्तामणिसहितन् [तृतीय प्रश्न 'उदृत्य वहिं प्रणवेन पूर्वमन्वमिन्त्रेण हरेत् पुरस्तात् । निधाय 'पृष्टो दिवि' मन्त्रमुक्ता ततश्ध होमश्शकलैश्चतुर्भिः । रेखादयो नैव च तसुवांश विश्वानिोद्यान इमे च मत्राः। आरोपणं नाप्यवरोपणं स्यादुत्पत्तिरेवं विधुरानलस्य । । 'नित्यानि नैमित्तिकाम्यकर्माण्यत्रैव कुर्याद्विधिवत्सदैव' । इति अत्र सायंप्रातराहुती गोभिलः – 'कामं गृशेऽौ पत्नी जुहुयात्सायं प्रातहोंमा 'विति । अमिहोत्रस्य शुश्रूषा सान्ध्योपासनमेव च । कामं फ्ल्या प्रतिदिनं बलिकर्म च नित्यकम् ' । इति हुत्वा व्याहृतिभिश्वामेिं हुत्वा च शकलादिभिः । भूतेभ्यश्च द्विजातिभ्यो दद्यादन्नमनभिमान् ' । इति बसिष्ठः– 'अनमिकन्तु यो विप्रः सोऽलं व्याहृतिभिहुनेत् । हुत्वा शकलहोमञ्च शिष्ट काकबलिं हरेत्' । इति वैश्वदेवकाले प्राप्तमतिथिं शक्तया तर्पयेत् ।। २० । वैश्वदेवकाल इत्यादि । व्यासः– 'आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम् । मुहूर्तस्याष्टमं भागमुदीक्ष्यो अतिथिस्क्यम्' । इति 'दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् । अतिथि तं विजानीयात् नातिथिः पूर्वमागतः । । इति यणः– “तिथिपत्सवासवें त्यक्ता येन महात्मना । सोऽतिविस्सर्वभूतानां शेषानभ्यागतान् दुिः ' ॥ इति