पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः] पराशरः- इष्टो वा बदि वा द्वेष्यो मूर्खः पण्डित एव वा । संप्राप्तो वैश्वदेवान्ते सोऽतिस्विर्गसंक्रमः ॥ अनपानादिदानेन स्वशक्तया पूजयेयुमान् । शयनभस्तरमहीप्रदानैमृदुभाषणैः । पूजयेदतिथिं भक्तया पूर्वाभावे. परेण च' । इति मनुः-- 'वैश्वदेवे तु निवृते यद्यन्योऽतिविरात्रजेत्। । तस्याप्यन्ने यथाशक्ति प्रदद्यान्नबलिं हरेत् ? ॥ इति बोधायनः-'अभ्यागतान् यथाशक्ति भोजयेत् । बहून् न शकुयादेकयैव गुणवतो दणात् यो वा प्रणममुपागतस्या ' िदति(?) । मनुः – ‘एकरात्रिन्तु निक्सन् सोऽतियिब्रह्मणः स्मृतः । अनित्यं हि खितो यस्मात् तस्मादतिरुिच्यते । नैकग्रामीणमतिथिं विप्रे सांगतिकं तथा । उपस्थितं गृहे विद्यात् भार्या यत्रामयोऽपि वा' ॥ इति 'न भोजनार्थे स्वे विमःकुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ।। न ब्राह्मणस्य त्वितभिगृहे राजन्य उच्यते । वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमाद्रजेत् । भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ वैश्यशूद्रावपि प्राप्तौ कुटुंबेऽतिषिधर्मिणैौ । भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् । इतरानपि सख्यादीन् संग्रीत्या गृहमागतान् । संस्कृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया । । इति