पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ थी श्रीनिवासनलिन्त-तात्पर्थचिन्तामणिसहितम् तृतीय प्रश्ने व्यालः – 'अकृते.वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवा भिक्षां दत्वा विसर्जयेत्। (शद्रमप्यागतं कर्मकार इत्येव भोजयेत् ।) यतिय ब्रह्मचारी च क्यिार्थी गुणपाठकः । अध्वगः क्षीणवृतिश्च षडेते भिक्षुकास्स्मृताः' । इति पराशरः- दद्याच भिक्षात्रितयं परित्राड् ब्रह्मचारिणे । इच्छया च ततो दद्याद्विभवे सत्यवारितः'() ॥ इति व्याप्रपादः– 'प्रासमात्रं भवेद्रिक्षा चतुर्मासन्तु पुष्कलम् । पुष्कलस्य च चत्वारि हन्तकारः प्रकीर्तितः । यवगोधूमशालीनां द्वे शते ग्रासमाहृते । ग्रासप्रमाणे भिक्षा स्यादग्रं प्रासचतुष्टयम् ? ॥ इति पराशरः– ‘यक्तिहस्ते जलं दद्यात् भैक्षं दद्यात्पुनर्जलम् । तद्वै मेरुणा तुल्यं तज्जलं सागरोपमम् ? ॥ इति पराशरः- ‘वैश्वदेक्कृतं दोषं शक्तो भिक्षुब्र्यपोहति । न हि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ इति थिव्युपुराणे - ‘अतिविर्यस्य भमाशेो गृहात्प्रतिनिवर्तते । तस्मात्सुकृतमादाय दुष्कृतन्तु प्रयच्छति' ॥ इति तत्रैव – ‘तस्मादष्टगुणं पापं सूर्योदातिविसंभवम्' । इति अस्तमयात्परमागतः सूर्वोद व्यालः – 'कुर्यावहरहः अद्धमन्नाद्वेनोदकं ? वा । पितृनुश्यि विमांस्तु भोजयेद्वमेव वा ? ॥ इति ‘नामन्त्रयं न होम नाह्वानं न विसर्जनम् । न डिदानं न सुरान् नित्यं कुर्याविोत्तमः() ॥