पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म: अग्ने वायवित्यादि । अत्र प्राणशरीरेन्द्रियाणामधिपा अभ्यादयः । श्रुतिः । ‘प्राणानामहमित्यप्तिः । तनु वा अहमिति वायुः । चक्षुषोऽहमि त्यादित्यः इति । अभ्यादिस्पृष्टाया मनुष्यस्पर्शने अधिकाराभावात् नव प्रायश्चित्तानि । ‘नव वै पुरुषे प्राणा' इति श्रुतेः । ‘त्रिवृद्वै प्राण' इति श्रुतेः त्रिवारमुक्तम् । भूर्भगमिति चतुर्भिर्वधूमृघ्न्र्याज्येन जुहुयात् ॥ ४ ॥ भूर्भगमितीत्यादि । वधूमूर्धेि हिरण्यं निधाय तस्मिन् जुहुयात् । श्रुतिः–‘यदध्वर्युरनमावाहुतिं जुहुयात् अन्धोऽस्क्र्युः स्याद्रक्षसि यझै हन्युः हिरण्यमुपास्य जुहोति, अभिवत्येव जुहोति, नान्धोध्यर्युर्भवति , न यज्ञ रक्षसेि झन्ती । ति । अयमेव संस्कारहोमः । बोधायनः–“अथाज्यशेषेण हिरण्यमन्तर्धाय मूघ्रि संस्कारहोमं जुहुया 'दिति। चतुर्थीहोममन्त्रेण मांसमेदोऽस्विभिस्सह । एकत्वं संगता भत्रो तस्मात्तोत्रभाक् भवेत्' । इति अमेिं प्रदक्षिणं कृत्वा प्राच्यापुदीच्यां वा तामुपवेश्य 'अभीष्ट्रा पञ्चशाखेन । इति योनिमभिमृश्य 'सुप्रजास्त्वाये' त्यभिगच्छेत् 'सभाम मन ' इत्यालिंगनं 'मधुहेन्मध्विद 'मिति मैथुनं कुर्वीत ॥ ५ अ िप्रदक्षिणं कृत्वेत्यादि । अन्तहोमान्ते । उपवेश्य चर्मणि कटे वा । विशिप्यानुक्तत्वात् । 'शेषहोमे तु होमान्ते आसीनौ तत्र चर्मणि । विसृजामि ब्रतछेति तद्रतं चर्म संत्यजेत् । । इति चर्मत्यागं कृत्वा भुक्ता सबान्धक्वाथ वितानायैरलंकृते । गृहे सदीपे प्रथमं कुर्यात्संगमनं स्त्रियाः । कन्यां बाल्येऽपि कर्तव्यं तत्रापि क्रियते यदि' (?) । इति