पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बी श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् जैमिनिः-'अर्धरात्रे संवेशन' मिति-संवेशनं -मैथुनम् । सुप्रजास्त्वाये' त्युपगमनं 'समाम मन ' इत्यालिंगनं 'इमा मनुव्रते' ति वधूमुखेक्षणमित्येके ॥ ६ ॥ वृद्धां कन्ध्यां सुवृत्ताश्च मृतापत्याश्च पुंप्पिणीम् । कन्याञ्च बहुपुत्राश्च वर्जयेन्मुच्यते भयात् ' ॥ इति कन्यायां (मैथुनस्य) अशक्यत्वादनुचितत्वादक्षतयोनित्वमेव भार्यात्वे हेतुरित्यभिप्रायेण च मन्त्रजफ्रूपेण संगमनं पक्षान्तरेणोपपादयति-सुप्रजा स्त्वायेत्यादि । अयमेव मुख्यार्थः । गृह्यः– ‘वधूगृहे चतुर्थी चेत् परेद्युः स्वगृहं पुन । प्रविश्य पूर्ववत् कृत्वा पुण्याहं भोजयेद्विजान् ॥ सा च नित्यं शुचिश्चाभिर्तृशुश्रूषणं चरेत्' । इति सीधर्मान् प्रस्तुत्य मनुः । [तृतीय प्रश्ने नास्ति खीणां पृथग्यज्ञो न क्रतं नाप्युपोषणम् । पतिं शुश्रुषते येन तेन स्वर्गे महीयते । । इति 'कुरूपो वा कुवृत्तो वा दुस्वभावोऽथवा पतिः । रोगान्क्तिोऽपि वृद्धो वा मूको वा बधिरोऽपि वा । कातरः केितवो वापि ललनालंपटोऽपि वा । पतिस्तु दैक्पूज्यस्सदा वाकायकर्मभिः । क्रीडां शरीरसंस्कारं समाजोत्सक्दर्शनम् । हास्य परगृहे यानं त्यजेठोषितभर्तृका । । इति पितृमातृसुतश्रातृश्श्रूश्वशुरमातुलैः । हीना न स्याद्विना भत्र गर्भिणी या तथा भवेत् । । इति