पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्ड ४०३

  • द्वारोपवेशनं चैव गवाक्षावेक्षणं तथा ।

असत्प्रलापं हास्यञ्च दूषणं कुलयोषिताम्' ॥ 'भुते भुक्त तथा पत्यौ दुःखिते दुःखिता च या । मुदिते मुदितऽत्यर्थे प्रोषिते मलिनांबरा । सुसे शेते तु या पश्चात् पूर्वमेव प्रबुद्धयते । नान्यं कामयते चित्तं सा विज्ञेया पतिव्रता । भक्ति श्वशुरयोः कुर्यात् पत्युश्चापि विशेषतः । क्षेत्राद्वनाद्वा ग्रामाद्वा गृहं भर्तारमागतम् । प्रत्युत्थायाभिक्न्देच स्वागतेनोदकेन च । गृहव्ययाय द्रव्यं स दिशेत्पत्न्याः करे पतिः ।। निवृत्तगृहकार्या सा किञ्चित् बुद्धयाऽवशेषयेत् । भर्तुराज्ञां विना नैव स्वबन्धुभ्यो दिशेद्धनम् । तैलाभ्यंगं तथा । ज्ञानं िशरोद्वर्तनतः िक्रयाम् मार्जनचैव दन्तानामलकानाञ्च कर्तनम् । भोजनं वमनं निद्रां परिधानञ्च वाससाम् । प्रारंभ मण्डनानाञ्च न कुर्यात्पश्यति प्रिये ।। नानुत्तरीया निर्गच्छेत् नानुत्थानं जरान्विता । न स्तनौ विवृतै कुर्यात् न नाभिं दर्शयेत् कचित् ' । इति गौतमः– ‘आगुल्फात् वासः परिधते-न स्तनौ िववृतौ कुर्यात् न नाभिम् ’ इति । अन्यत्र – 'न कुर्यात्पुरुवैरन्यैः कदाचिदपि भाषणम् । विना वणिक्यत्रजितवैद्यवृद्धादिभिस्सती ॥ गर्भपातश्च या कुर्यात् न तां संभाषयेत् कचित्' । इति अथाग्द्वियसंसर्गप्रयोगः-'ततः शुभे दिने द्वितीयमौपासनं प्रज्वाल्य सुकुनौ प्रक्षाल्य निष्टप्य िनधायाऽज्यं विलप्योद्दीप्य संस्कृत्य तया वध्वा परा()