पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ श्रौ श्रीनिवासमखिकृत-तात्पर्धचिन्तामणिसहितम् [तृतीय प्रश्न यजमानः ध्रुवेण सुचि चतुर्गुहीतं गृहीत्वा नमस्त ऋषे गद। अव्यधायै त्वा स्वधायै त्वा। मान इन्द्राभितस्त्वदृष्वारिष्टास: । एवा ब्रह्मन् न तवेदस्तु स्वा' हेति जुहोति । व्याहृतीश्व ! अथाऽमि ‘मुपावरो हेति समिधि समारोपयति । अतः पूर्वमेिं निधाय प्रज्वाल्य ' आजुहानस्सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीद साध्या । अस्मिन् सधस्थे अध्युतरस्मिन् विश्वदेवा यजमानश्च सीदत ।। उद्बुद्धयस्वाम्ने प्रति जागृह्यनमिष्टापूर्ते सँसृजेथामयञ्च । पुनः कृष्धैस्त्वा पितरं युवानमन्वातंॉसत्वयि तन्तुमेतम्' । ' उपावरोहे ' नि समारोपितं द्वितीयामि समिधे पूर्वाग्रावाधाय ! 'अमावामिश्रति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृय ब्रह्मणा ते जुहोमि मा देवानां मिथुयाकर्भागधेय'मिति संयुज्य उपस्थाय अमिं परिस्तीर्य परिषिच्य आज्यं विलाप्य ध्रुवेण झुचि चतु गृहीतं गृहीत्वा तयोरन्वारब्धयोर्जुहोति । 'यो ब्रह्माणं ब्रह्मण उज्जहार प्राणे श्वरः कृत्तिवासाः पिनाकी । ईशानो देक्स्स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा । 'विभ्राजमानस्सरिस्य मध्याद्रीचमानो घर्मरुचिर्य आगात् । स मृत्युपाशादनुद्य धारानिहायुषणा घृतमतु दक्स्वाहा । । 'ब्रह्म ज्योतिब्रह्मपनीषु गर्न यमादधात्पुरुरूपं जयन्तम् । सुवर्णरंभागृहमर्कमच्यै नमायुषो वर्धयामो घृतेन स्वाहा । । 'श्रिय लक्ष्मीमौफलामंबिकां गां षष्ठ जयामिन्द्रसेनेत्युदाहुः । नां विद्यां ब्रह्मयोनिं मरूपामिहायुषे नयामो घृतेन स्वाहा । । 'दाक्षायण्यस्सर्वयोन्यम्मयोन्यस्सहस्रशो विश्वरूपा क्रूिपाः । ससू नक्स्पतस्सयूथ्या इहायुषेणो घृतमिदं जुषन्तां स्वाहा । दिव्या गण: बहुरूपाः पुराणाः आयुश्छिदो नः प्रमथ्नन्नु वीराः। तेभ्यो जुहोमि बहुधा घृतेन मानः प्रजारीरिषी मोन वीरांत्स्वाहा । । 'एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्यति भुवनमांपगये स नो हविघृतमिहायुषेऽतु देव म्वाहा' । 'वसून रुद्रानादित्यान्मरुतोऽथ साध्यान् ऋभून्यक्षान् गन्धर्वा' पितृथ विश्वान् । भृन् सर्वाश्धांगिरसोऽथ सर्वान् घृत'हुत्वा स्वायुयामहयाम शश्वत्स्वाहा' इति। 'यन्म आत्मनः-पुनरग्'िरिति द्वे चतुर्हत्वा स्थडिलमुपकल्प्य 'ये तोविन्द्र 'मिन्यादि पकचरुहोमन्नं जुहोनि । अथ वैष्णवान्ते क्रुं गृहीत्वा