पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्ड ४०५

  • समित"संकल्पेथां संप्रियौ रोचिष्णू सुमनस्यमानौ इषमूर्जमभिसंक्सानौ ।

सं वा मना'सेि संत्रताम् । समुचित्तान्याकरम्' इति पुरोनुवाक्यामनूच्य अम्ने पुरीष्याधिपा भवा त्वं न इषमूर्ज यजमानाय धेहि म्वाहा ॥ इति याज्या जुहोति । 'पुरीष्यम्त्वमग्ने रयिमान् पुष्टिमा'असेि । शिवाः कृत्वा दिशस्सर्वास्वां योनिमिहासदम्स्वाहा । 'भवतं नम्समनसैौ समोकसा वरेपसै मा यज्ञ'हेि"सिष्ट मा यज्ञपतिं जातवेदसैौ । शिवै भवनमद्य नः स्वाहा'। मातेव पुत्रं पृथिवी पुरीप्यमनििम्वे योनावाभारुखा तां । विर्दैवैक्रतुभिस्संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चतु स्वाहा । यदस्य पारेरजसः शुक्र ज्योतिरजायत । नन्नः पर्पदतिद्विषोऽने वैश्वानर स्वाहा ॥ 'नमस्सुते निर्मते विश्वरूपेऽयस्मयं विवृता बन्धमेतम् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहयेम स्वाहा ? ॥ 'यते देवी नितिराबबन्ध दामग्रीवास्वविचत्र्यम् इदं ते । तद्विष्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः स्वाहा '()। ‘यस्यास्ते अस्याः कूर आसञ्जुहोम्येषां बन्धानामवसर्जनाय । भूमिरिति त्वा जना िवदुर्नितेिरिति त्वाऽहं परिवेद विश्वतम्वाहा ' | 'अमन्वन्तमयजमानमिच्छ म्तेनस्येत्यां तम्करस्या न्वेषि । अन्यदस्मदिच्छ मात इत्या नमो देवि नित्रते तुभ्यमस्तु स्वाहा ' ॥ 'देवीमहं निर्कतं वन्दमानः पितेव पुत्रं दयसे वचोभिः । विश्वस्य य जायमानस्य वेदशिरशिरः प्रसूिरी विचष्ट स्वाहा ? ॥ ‘निवेशनम्संगमनो क्सूनां विश्वा रुपाऽभिचष्ट शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनां स्वाहा ? ॥ 'संवरत्रा दधातन निराहावान् कृणोतन । सिञ्चामहा अवटमुद्रिणं वयं विश्वाहादस्तमक्षितं स्वाहा' ॥ ‘निष्कृताहाक्मवटं सुवरत्रं सुषेचनम् । उद्रिणं सिचे अक्षितं स्वाहा' ॥ ‘सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सुम्नया स्वाहा ॥ ' 'युनक्त सीरा वियुगा तनोत कृते योनौ क्पतेह बीजम् । गिरा च श्रुष्टिम्सभरा असन्नो नेदीय इत्सृण्या पकमायत्स्वाहा । लांगलं पवीरवं सुसेवं सुमति तत्सरु । उदित्कृषति गामविं प्रपर्यञ्च पीक्री प्रद्धावद्रथवाहनं स्वाहा । । 'शुनं नः फाला वितुदन्तु भूमिं शुनं कीनाशा अभियन्तु वाहान् । शुनं पर्जन्यो मधुना पयोभिः शुनाशीरा शुनमस्मासु धत्त