पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जातकः:नौ हीने प्रायश्चित्तम् नामकरणकालातिक्रमे नक्षत्रहोमे हीनं प्रवासारमनगण्डवम्नयोहानयं चौलकालानि क्रमे प्रायश्चित्तम निषेकादीनां यामान्यप्रायश्चित्तम् नन्यस्नानहीने प्रायश्चित्तम् प्रातःसमिद्धोमे होने दिनत्रयं स्नानाद हीन .. अवकीर्णप्रायश्चित्तम् पुनरुपनयननिमित्तानि पुनरपनयनविधिः पारायणव्रतबन्धविन्रर्गहीने प्रायश्चित्तम् प्रथमोपाकर्महीन समावतंनक्रियाहीने समावर्तनं कृत्वा विवाहकालात्यये आसुरे गान्धर्वे वा विवाहे पुनर्विवाहः उद्भूतरजसः कन्याया विवाहे कृते प्रायश्चित्तम् विवाहे होमकाले कन्याया रजस्युत्पन्न . व्रतदिनेष पत्न्याः रजस्वलात्वे कर्तव्यानि ज्येष्ठ तिष्ठत्यनृजेन विवाहे कृते प्रायश्चित्तम् परिवेतृलक्षणम्

४८

८७ १५ ८४ ८४९ ८४९५ ८९९ ९०१