पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ वी श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने स्वाहा । । 'कामं कामदुवे धुक्ष्व मित्राय क्रुणाय च । इन्द्रायान्नये पूर्ण ओषधीभ्यः प्रजाभ्यः स्वाहा । । घृतेन पीता मधुना समक्ता क्चैिर्देवैरनुमता मरुद्भिः । ऊर्जस्क्ती पयसा पिन्वमानास्मात्सीते पयसाभ्याक्वृत्स्क्स्वाहा । । अथ खिष्टकृतमभृत्यन्तहोमः । चरुशेषमादाय अग्नेः पुरतः 'ब्रह्म जानं - ‘पिता विराजामृषभ' इति द्वाभ्यां दभेषु दद्यात् । एवं कृते संयुक्तं स्यात् । एवमेव बहुभार्यस्यापि । अथ संसृष्टाग्नेर्विभागप्रयोग –“ अमेिं प्रज्वाल्य 'उपाकरोहे' ति समिधौ द्वै युगपदेव प्रतापयित्वा पश्चात् “ अच्छागिर' इति विभज्यामेिं द्विधा प्रतिष्ठाप्य तयोरभ्योः समिधौ 'उपावरोहे' ति निधाय ततः प्रायश्चित्तं जुहुयात् । 'अयाश्चाग्नेः । व्याहृतीश्ध । एवं विभज्य तत्तदंशेन स्मातीं होमो विधेय इति केचित् । एवं स्मार्ताम्नः । श्रौताग्नेस्तु कदाचिदपि विभागो न सिद्धयति । संसृष्टामिविभागपक्षे चतुगृहीतं गृहीत्वा 'इमं स्तनमूर्जस्वन्तं क्यापा 'मित्यमिमेकं हुत्वाऽनलं विभजेत् (पु) नम्संगो न भवति ? इति बोधायनः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासास्ख्ययज्वना विरचिते श्रीवैश्वानससूत्रव्याख्याने नात्पर्यचिन्तामणौ तृतीयप्रभे अष्टमः खण्डः ।