पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्य श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने पिंडाः - ऋक्षाः । देवकीतिः– ‘अनुपचयराशिसंस्थे कुमुदपतौ भौमेन संदृष्ट । स्क्तनुस्तु तपश्छिद्राव्यसंज्ञान्यपक्यानि' । इति बत्तिष्ठ-

‘सीजन्भराशेन्द्रस्तु धनधर्मगतेषु च ।

व्याष्टकामतोयेषु गतः पित्रक्षगो भवेत् । तदाऽऽरयुक्त दृष्ट वा आर्तवं स्री प्रपद्यते।। इति बादरायणः– ‘स्त्रीणां गतोऽनुपक्यर्थमनुष्णरश्मिः संदृश्यते यदि धरातनयेन तासाम् । गभां गृहातकमुशन्ति तथा न वन्ध्या वृद्धातुराल्फ्क्य सामपि चैतदेवम् ? ॥ इति मलवद्वासाः इत्यादि । 'ऋतुप्रादुर्भावे यद्वस्त्रं धृतं तत् मलवस्त्रम्। तद्वयमेव त्रिदिनपर्यन्तं वसाना अञ्जनादीनि वर्जयेत् । आदिशब्देन हरिद्रालेफ्नाञ्जनपुष्पगन्धदर्पणदर्शनतांबूलक्रीडाहास्यतल्पारोहणान्यजनस्पर्शनमैथुन देवपितृकार्याणि गृह्यन्ते । रजस्वला चतुर्थेऽह्नि खानाच्छुद्धिमवाप्नुयात् । आद्वादशाहान्नारीणां मूत्रवत् शौचमिष्यते । अष्टादशाहात्षानं स्यात् त्रिरात्रं परतोऽशुचिः ।। ४०४ एकमत्ता स्यात् ॥ २ ॥ अहन्येकैकभक्ता स्यात् । (न) अखर्वेणाञ्जलिना आयसेन वा पिबेत् ॥ ३ ॥ अखर्वेणेत्यादि । भिन्नपात्रं खर्वमुच्यत इति केचित् । न्तरे – 'हस्ते वा मृथ्भये ... ... वाक्षितिशायिनी । रजस्क्ल चतुर्थेऽदि खाता शुद्धिमन्वाप्नुयात् ॥