पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः] । न शुल्वेनाश्नाति ।। ४ ।। शुन्वेन-ताम्रपात्रेण नाश्नाति । न ग्रहमीक्षेत ।। ५ ।। नेत्यादि । ग्रहं-नक्षत्रसूर्यचन्द्रान्दीन् देवतारूपाणि च-नक्षेन न रागेणेक्षण कुर्यात् । न दिवा स्वपेत् ।। ६ । यथोतं व्रतं कुर्यात् ।। ७ ।। प्रजारक्षणार्थं यथोक्त व्रतं श्रुयुक्तम् । 'यां मलद्वाससंभवति यस्ततो जायते सोऽभिशस्तो यामरग्य तस्यै स्तेन यां पराची तस्यै हीत मुख्यपगल्भो याऽलानि तस्या अप्सुमारको याऽभ्यङ्ते तस्यै दुश्चर्मा यः प्रलिखते तस्यै खलतिरपमारी याङ्क्ते तस्यै काणो या दो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्ये कुनग्वी या कृणति नस्यै क्लीवो या रज्जु'सृजति तस्या उद्वन्धुको या पर्णेन पिवति तम्या उन्मादुको या खर्वेण पिबति तस्यै खवस्तिस्रो रात्रीत्रैत चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय ' इति 'कन्यायामप्यकन्यायामार्तवे प्रथमेऽहनि । अक्षतैरानने क्लप्तिः सर्पिटैर्वासयेतूयहम् ॥ अपूपालवणं () मुद्रं गुडमिश्रे यथाविधि । दत्वा ब्राझणफलीभ्यः पादुके अधिरोहयेत् । पुण्याहं वाचयित्वाऽथ ब्राह्मणान् भोजयेच्छुचेि' रिति । अत्रिः । चतुथ्र्या दन्तधावनं गन्धामलकादिभिः स्नात्वा चेतवस्त्रानु लेपना स्त्रीशूद्राभ्यामनभिभाष्याऽपरमदृष्टा मर्तारं पश्येत् ।। ८ ।। चतुथ्र्यामित्यादि । अंगिराः – ‘रुग्नं रजस्वलायाश्च चतुर्थेऽहनि निर्दिशेत् । कुर्याद्रजोनिवृतौ तु शौचार्थन्तु ततः परम्' । इति