पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः] तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या । त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रय ? ॥ इति ४१३ प्रथमास्तिस्रो न गम्याः ।। ११ ।। पुमान् समासु विषमासु स्त्री जायते ।। १२ ।। प्रथमा इत्यदि । व्यासः - 'प्रथमेऽहनि चण्डाली द्वितीये ब्रझघातिनी । तृतीयेऽहनि धेनुत्री चतुर्थेऽहनि शूद्रिका ? ॥ इति महाभारते – ‘चतुर्थे वा न गम्याऽहि गन्ताऽल्पायु मसूयते । विद्याहीनं ऋतभ्रष्ट पतितं पारदारिकम् । दारिद्यार्णवमञ्च तनयं वा प्रसूयते । कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत्पुनः ? ॥ ............ षष्ठयत्र जननी भवेत् । सप्तम्याचैव कन्यार्थी गच्छचैव प्रसूतये । अष्टभ्यां सर्वसंपत्रं तनयं संप्रसूयते । नक्म्यां दारिकार्थी स्यात् दशम्यां पण्डितं तथा । एकादश्या तथा नारं जनयेकुलदूषणीम् । द्वादश्यां धर्मतत्त्वज्ञ श्रौतस्मार्तप्रक्र्तकम्। त्रयोदश्यां तथा नारी वर्णसंकरकारिणीम्' ॥ इति बोधायनः-- ‘चतुर्थीप्रभृत्याषोडशीमुत्तरामुतरां युमामुपैति । प्रजानिशेयसमृतु गमनमित्याचार्याः । । इति देवलः – 'अशुद्धदिक्सेष्वेनां मैथुनाय यदि ऋजेत् । आयुः प्रजाश्च धर्मश्च तस्य पुंसः प्रहीयते' ॥ इति