पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

53 चैत्रे पौषे च दौर्भाग्यं श्रावणे विधवा भवेत् । मासि भाद्रपदे चापि आश्वयुज्यनफ्यता । आदित्यभौममन्दानां वारस्योंदये क्षणात्। मरणं गर्भनाशञ्च कुलटात्वं यथा क्रमात् । करादिपञ्चोत्तरमूलपूषा विष्णुत्रयसिज्यविधीन्दुभेषु । आद्य रजस्सौख्यसुतायुस्थे सौभाग्यवृतिं कुरुतेऽङ्गनानाम् । पूर्वन्नये याम्यभुजंगधिष्ण्ये वैधव्यमस्या विदधीत नूनम् । मधेशयोशोकमथादितेर्भ सा बन्धकीन्द्रेप्यनले दरिद्रा ॥ पुष्पं दृष्ट निन्दिते मे यदि स्यात् शान्ति कुर्यादंगनानाञ्च पूर्वम् । तत्संयोगं वल्लभा वर्जयेयु यावद्भूयः शस्तभे दर्शनं स्यात्' । प्रथमार्तवनक्षत्रे समहीजे मृतप्रजा । आशुक्रसहिते (?) वन्ध्या सगुरुस्यात्तपस्विनी । आदित्ये च पतिभी स्यात् शनौ तिष्ठति जारिणी । राहौ तिष्ठति दासी स्यात् ग्रहहीने सुवासिनी ।। कुलीरवृक्चापान्यानुयुक् कन्या तुलऽथ वा । राशयः शुभदा ज्ञेया नारीणां प्रथमार्तवे । जामित्रे विधवा सूर्ये सोमे सुतविनाशिनी । असिते दुष्टचास्सिा बुधे क्न्ध्या भवेद्वधूः । ४१७