पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न बहुभाषी देवगुरौ भृगै नष्टकुला भवेत् । शौ सर्वविनाशः स्याद्राहौ स्यात् स्वामिघातुकी। केतौ जनितवन्ध्या स्याद्रजस्याच्छुद्धसप्तमम् । रजोदर्शनकले तु स्वयं पश्यति दुःखिता । सुमगल्या च मांगल्यं भवेद्विधवयाऽधवा । कन्यया दर्शने भोगो रोगकृत् पुरुषदर्शने ।। रोगिण्या रोगिता दास्या दृष्ट दारिद्युमेव च । वन्ध्या चैव सौभाग्यं भिक्षाशित्वं बहुदर्शने ।। वैधव्यं पुत्रसंपतिर्वेश्यात्वं प्रथमार्तव । स्रानकाले दरिद्रा स्यात् भोजने सुखभागिनी ॥ शयने पितृहानिम्म्यात् गनागति पतिं हरेत् । तिष्ठति श्रियमाझेोति गमने मग्णे ध्रुवम् । हरिद्राधान्यतांबूललाजपुष्पाणि धारिणी । गन्धाभरणशाल्यन्नपूर्णपात्रश्च धारिणी । ऊष्वराश्मसशूर्पदि () धारणे त्वशुभं भवेत् । आयुनिमफ्यौःस्थ्यदयिताकामादिकाले ऋतून् () ॥ छिद्रवस्त्रादिहरणं तैलाभ्यंगञ्च बाधकृत् । आर्तवं कुत्सिने देशे क्रन्दे वा त्वशुभं भवेत् । उन्नते चेोन्नतिं विद्यात् निम्ने दारिद्युमेव च । ममदेशे समत्वं म्यादृतूत्पतिफलं विदु' रिति । संग्मादिषु वज्र्यानाह पराशरः । नाभ्यंगमकें न च भूमिपुत्रे औरञ्च शुके च कुजे व मांसम् । बुधे च योषित्परिवर्जनीया शिष्टषु सर्वेषु सदैव कुर्यात्' । इनि