पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहित [तृतीय प्रश्न यदि शुभवलशालिनोऽनुकूले निधनविशुद्धिगते निषेककार्ये' ॥ इति गर्गः - 'पञ्चदश्यां चतुर्दश्यामष्टम्यां रविसंक्रमे । द्वादश्यां सप्तमीषष्ठयोतैलस्पर्श क्विर्जयेत् । न च कुर्यातृतीयायां त्रयोदश्यां तिौ तथा । शाश्वतीं भूतिमन्विच्छन् दशम्यामपि पंडितः ? ॥ इति ज्योतिः पराशरः-'सन्तापः शान्तिरल्पायुः धनं निधनता तथा । अनारोग्यं सर्वकामाः अभ्यगाद्भास्करादिषु ' । इति प्रचेताः : – 'सर्षपं गन्धतैलञ्च यतैलं पुष्पवासितम् । अभ्यद्रव्ययुतं तैलं न दुष्यित कदाचन । । घृतश्च सार्षपं तैलं यतैलं पुष्पवासितम् । न दोषः पकतैलेषु स्रानाभ्यंगेषु नित्यशः ।। रवौ पुष्पं गुरौ दृर्वा भृगौ गोमयमेव च । भौमे भूमिस्तथान्येषु वासरेषु न दोषभाक्' ॥ इति स्मृत्यन्तरे – 'तैलाभ्यंगनिषेधे तु तिलतैलं निषिद्धयते । अभ्यंगस्य निषेधे तु सार्षपादेरपीप्यते । ॥ इति काश्यपीये- 'इष्टा सितचतुर्दश्यामिन्दुक्षयतिथावपि । ऊर्जा तु स्वातिसंयुक्त यदा दीपावली भवेत् । तैले लक्ष्मीः जले गंगा दीपावलिप्तिौ भवेत् । अलक्ष्मीपरिहाराय अभ्यंगस्रानमाचरेत् । इन्दुक्षयेऽपि संक्रान्तावारवारे दिनक्षये । नत्राभ्यंगमदोषाय प्रातः पापाफ्नुत्तये ॥ आश्वयुकृष्णपक्षस्य चतुर्दश्यामिनोदये । तैलाभ्यंगञ्च कर्तव्यं खानमुष्णेन वारिणा ।