पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२१ यस्यां हतश्चतुर्दश्यां नरको विष्णुना निशि । तस्वामभ्यञ्जनं कार्य नरैर्नरकभीरुभिः' । इति बृहस्पतिः – 'ऋतुकालभिगमनं पुंसा कार्य प्रयलतः । सदैव वा पर्ववर्जमनृतौ रतिकाम्यया । यथाकामी भवेद्वापि स्त्रीणां क्रमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्मृताः ॥ इति यक्षवस्वयः- ‘एवं गच्छन् स्त्रियं क्षामां मघां मूलञ्च वर्जयेत्' । इति मार्कडेयः– ‘शून्यालये मातृगृहे वृक्षमूले चतुष्पथे । गर्भेण वा () मातृगृहे शर्करालोष्टपांसुषु। घान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि । नथा विहीनशयने नाशुचौ नाशुचिस्वयम् । नावासा न नमश्ध नोत्तरापरमस्तक नाकाशे सर्वश्शून्ये वा स्वपेन्नेोफ्क्नेऽपि च ।। गच्छेद्वयायाममतिमान् न मूत्रोचारशंकितः' । इति रतिरहस्ये - ‘वेदागमोक्तसमये रुचिरप्रदेशे वाजीकृतेन जितरोषभयेन पुंसा । मन्त्रौषधप्रवरतीर्थजलोज्ज्वलेषु कान्ताजनेष्वथ निषेकविधिविधेयः ।। पुष्पोपहारजुषि भितगन्धधूपे दीपशुबोधकपिशे रतिधान्नि हन्यें । कान्तासस्सहचरानुचरश्च कामी श्यामामुखे मितमुखो विदधीत गोष्ठीम् ? ॥ इत्यादि रतिरहस्योक्तमनोहरदेश ग्राह्यः । वाजीकरणं नाम नीचातिनीयः मोहनपरिहारमयोगः । सिंहपाटलिपुत्रेणोक्तम् यथा -