पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्ने

  • आयामपरिमाणाभ्यां षण्णवद्वादशांगुलैः ।

गुलैः शशो वृषोऽश्रेो ना हरिण्यश्वभकाः स्त्रियः । हरिणीशशयोर्योगे बडवावृषयोस्तथा । हतिनीहयोधैव मतं समरतं त्रयम् । कंडूतेरप्रतीकारात् अन्तर्लिगावमर्दनात् । न द्रवन्ति न तृप्यन्ति योपितो नीचमोहने ।। स्वेदजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः । स्मरसद्मनि कंडूतिं जनयन्ति यथाबलम् । चर्मदंडोपघातेन कंडूत्यपनयात्ततः । क्षणाच सुखं तासां विसृष्टिः स्पन्दनामिका ' । इति बाहुवीर्येण महर्पिणाप्युक्तम् । 'न ह्यसत्यां रतिप्रतिपत्तौ गर्भसंभव उपपद्यते । इनि । नीचातिनीचसुरतेन रोपादिकं जायत इति तत्परिहारार्थ वाजीकरणं कर्तव्यमिति बाइटाचार्येणोक्तम् । वाजीवातिबलो येन यात्यप्रतिहनोंऽगनाम् । तद्वाजीकरणं नाम देहम्योऽस्करं परामिनि। नन्प्रयोगाश्च तेनोक्ताः । युदर्शनादीनि मत्राणि च व्यास:- ‘सुदर्शनमहामन्त्रं शुचिर्भूत्वा समाहितः । नित्यमष्टोत्तरशतं जपन् पुत्रं लभेत्सुवम्' । इत्यादि ओषधयः प्रवरा इति व्यासः । अंकोलमूलकल्कञ्च चूर्णीकृत्य गुलोद्भुक् । काकाण्डतुल्यमश्नीयात् गर्भिणी सा भविष्यति ॥ इति वसिष्ठः- ‘उत्तमाकर्णिकामूलं पेषयित्वा पयः पिबेत् । पायसा समश्नीयात् पुत्रिणी सहसा भवेत्' । इति गौतनः – ‘क्षीरवृक्षांकुरं गृह्य पेषयित्वा पयः पिबेत् । नैवोदरकृतं दोषं विनश्यति सुतं लभेत् । । इति