पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः] मुद्गलः– ‘वटा शिबीजश्च स्तन्येन पयसा पिबेत् । पुत्रं प्रसूयते नारी दैक्दोषं विमुञ्चति ? ॥ इति तीर्थजलादिति पराशरः । महातीर्थमहायोगिमहानद्यास्तु संगमे । पालाशस्य दलात् ज्ञानं कुर्यात्पुत्रसुखार्थिनी ' ॥ इति देवरातश्च – ‘पालाशदलसाहस्रात् सावित्रेण दलं प्रति । स्रापयेत्सवितृमन्त्रेण एकादश्यां प्रजार्थिनीम्' । इति निषेकप्रकारः श्रूयते यजुपि –‘नमं कृत्योरुमुपप्रवर्तयति, यदा ि नम ऊरुमैक्यथ मिथुनीभवतोऽथ रेतस्सिच्यतेऽथ प्रजायन्ते 'इति । प्रजाः रतिरहस्ये – 'पंकजासनलयेन पनिीं वेणुदारितलयेन शंविनीम् । स्कन्धपादयुगलेन हस्तिनीं नागरेण रमयन्ति चित्रिणी 'मित्यादि । बाहट – 'सेवेत कामतः कामी तृप्तो वाजीकृतो हिमे ! त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः ? ॥ इति रतिरहस्ये – 'जातिस्वभावगुणदेशजधर्मचेष्टा भावेंगितेषु विकलो रतितन्त्रमूढः । लब्ध्वा बहिः स्खलति यौवनमंगनानां किं नारिकेलफलमाप्य कपिः करोतेि ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण भीनिवासाख्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ तृतीयमश्ने नवमः खण्डः।